________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [१२], नियुक्ति: [१३६]
అవకి పెరి
प्रत सूत्रांक
||१२||
Sattatoectsecessceceneseccces
ष्टानुष्ठानेन मोक्षस्य संमुखीभूता घातिचतुष्टयक्षयक्रियया उत्पन्नदिव्यज्ञानाः शाश्वतपदस्साभिमुखीभूताः, क एवंभूता इत्याहA ये विपच्यमानतीर्थकन्नामकर्माणः समासादितदिव्यज्ञाना 'मार्ग' मोक्षमार्ग ज्ञानदर्शनचारित्ररूपम् 'अनुशासन्ति' सच्चहिताय,
प्राणिनां प्रतिपादयन्ति स्वतथानुतिष्ठन्तीति ।। १०॥ अनुशासनप्रकारमधिकृत्याह-अनुशास्यन्ते सन्मार्गेऽवतार्यन्ते सदसद्विवेकतः प्राणिनो येन तदनुशासनं-धर्मदेशनया सन्मार्गावतारणं तत्पृथक् पृथक् भव्याभव्यादिषु प्राणिषु क्षित्युदकवत् स्वाशयव-1
शादनेकधा भवति, यद्यपि च अभन्येषु तदनुशासनं न सम्यक् परिणमति तथापि सर्वोपायज्ञस्यापि न सर्वज्ञस्य दोषः, तेषामेव । 8 स्वभावपरिणतिरियं यया तद्वाक्यममृतभूतमेकान्तपथ्यं समस्तद्वन्द्वोपघातकारि न यथावत् परिणमति, तथा चोक्तम्- "सद्धर्मवी
जबपनानघकौशलस, यल्लोकवान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु, सूर्याशवो मधुकरीचरणावदाताः ॥१॥" किंभूतोऽसायनुशासक इत्याह-वसु-द्रव्यं स च मोक्षं प्रति प्रवृत्तस्य संयमः तद्विद्यते यस्यासी वसुमान् , पूजनं देवादिकृतमशोकादिकमावादयति-उपभुक्क इति पूजनास्वादकः, ननु चाधाकर्मणो देवादिकृतस्य समवसरणादेरुपभोगात्कथमसौ सत्संयमवानित्याशझवाह-न विद्यते आशयः-पूजाभिप्रायो यस्यासावनाशयः, यदिवा द्रव्यतो विद्यमानेऽपि समवसरणादिके भावतोऽनाखादकोऽसो, तद्गतगााभावात् , सत्यप्युपभोगे 'यतः' प्रयतः सत्संयमवानेवासावेकान्तेन संयमपरायणखान , कुतो? यत | इन्द्रियनोइन्द्रियाभ्यां दान्ता, एतद्गुणोऽपि कथमित्याह-दृढः संयमे, आरतम् उपरतमपगतं मैथुनं यस्य स आरतमैथुन:-अपगते|च्छामदनकामः, इच्छामदनकामाभावाच संयमे दृढोऽसौ भवति, आयतचारित्रखाच दान्तोऽसौ भवति, इन्द्रियनोइन्द्रियदमाञ्च प्रयतः, प्रयत्नवचाच्च देवादिपूजनानास्वादकः, तद्नास्वादनाश सत्यपि द्रव्यतः परिभोगे सत्संयमबानेवासाविति ॥ ११॥ अथ
दीप अनुक्रम [६१८]
వంటి వారు ఎలాంటి
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~46~