________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [९], नियुक्ति: [१३६]
प्रत सूत्रांक ||९||
सूत्रकृताङ्गं
इथिओ जे ण सेवंति, आइमोक्खा हु ते जणा। तेजणा बंधणुम्मुक्का, नावखंति जीवियं ॥९॥६॥ १५आदाशीलाका- जीवितं पिटुओ किच्चा, अंतं पावंति कम्मुणं । कम्मुणा संमुहीभूता, जे मग्गमणुसासई ॥१०॥18
नीयाध्या चाीयवृत्तियुतं
अणुसासणं पुढो पाणी, वसुमं पूयणासु(स)ते । अणासए जते दंते, दढे आरयमेहुणे ॥११॥
णीवारे व ण लीएज्जा, छिन्नसोए अणाविले । अणाइले सया दंते, संधि पत्ते अणेलिसं ॥१२॥ ॥२५७||
साये महासचा कटुविपाकोऽयं स्त्रीप्रसङ्ग इत्येवमवधारण[त]या खियः सुगतिमार्गार्गलाः संसारवीथीभूताः सर्वाविनयराजधान्यः ॥3
कपटजालशताकुला महामोहनशक्तयो 'न सेवन्ते' न तत्प्रसङ्गमभिलपन्ति त एवंभूता जना इतरजनातीताः साधब आदौप्रथमं मोक्ष:-अशेषद्वन्द्वोपरमरूपो येषां ते आदिमोक्षाः, हुरवधारणे, आदिमोक्षा एवं तेवगन्तव्याः, इदमुक्तं भवति-- | सर्वाधिनयास्पदभूतः खीप्रसङ्गो यः परित्यक्तस्त एवादिमोक्षाः-प्रधानभूतमोक्षाख्यपुरुषार्थोद्यताः, आदिशब्दस प्रधानवाचिसात् ,18
न केवलमुद्यतास्ते जनाः खीपाशवन्धनोन्मुक्ततयाऽशेषकर्मबन्धनोन्मुक्ताः सन्तो 'नावकान्ति ' नाभिलपन्ति असंयमजीवितम् । | अपरमपि परिग्रहादिकं नाभिलपन्ते, यदिवा परित्यक्तविषयेच्छाः सदनुष्ठानपरायणा मोक्षकताना 'जीवितं' दीर्घकालजीवितं ।।।
नाभिकावन्तीति ।।९॥ किंचान्यन्-'जीवितम्' असंयमजीवितं 'पृष्ठतः कृत्वा' अनादृत्य प्राणधारणलक्षणं वा जीवि- ॥२५७|| || तमनारत्य सदनुष्ठानपरायणाः 'कर्मणां' ज्ञानावरणादीनाम् 'अन्तं' पर्यवसानं प्राप्नुवन्सि, अथवा 'कमेणा' सदनुष्ठानेन जी-18 1 वितनिरपेक्षाः संसारोदन्वतोऽन्तं सर्वद्वन्द्वोपरमरूपं मोक्षायमाप्नुवन्ति, सर्वदुःखविमोक्षलक्षणं मोक्षमप्राप्ता अपि कर्मणा-विशि--
दीप अनुक्रम [६१५]
eseatsernecemeseserstisersecene
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~45