SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ॥८१॥ दीप अनुक्रम [८०६] भाग [भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [८१], निर्युक्तिः [२०५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०२], अंग सूत्र -[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः सूत्रकृताङ्गे २ श्रुतस्क मधे शीला कीयावृत्तिः ॥४२७॥ कृत्वा ज्ञानक्रियानययोः सर्वेऽप्येते स्वधिया समवतारणीयाः । तत्रापि ज्ञाननय ऐहिकामुष्मिकयोर्ज्ञानमेव फलसाधकलेनेच्छति न क्रियां, क्रियानयस्तु क्रियामेव न ज्ञानं, परमार्थस्तूभयमपि समुदितमन्योऽन्यसन्यपेक्षं पंम्वन्धवदभिप्रेतफलसिद्धयेऽल मिति एतदुभययुक्त एव साधुरभिप्रेतमर्थं साधयति, उक्तं च "सवेसिपि णयाणं बहुविहवत्तद्वयं णिसामेत्ता । तं सङ्घणयविसुद्ध जं चरणगुणडिओ साहू || १ ||" समाप्तमिदं नालन्दाख्यं सप्तममध्ययनम् ॥ इति समाप्तेयं सूत्रकृतद्वितीयाङ्गस्य टीका । कृता चेयं शीलाचार्येण वाहरिगणिसहायेन || यदवासमत्र पुण्यं टीकाकरणे मया समाधिभृता । तेनापततमस्को भव्यः कल्याणभागू भवतु ॥ १ ॥ ग्रंथाग्रं ( १२८५० ) ।। १ सर्वेषामपि नयान बहुविधतव्यतां निशम्य तद् सर्वनयसंमतं यत् परमगुणस्थितः साधुः ॥ १ ॥ Jan Education intimat इति श्रीमच्छीलाङ्काचार्य विरचितविवृतियुते श्रीसूत्रकृताङ्गे द्वितीयः श्रुतस्कन्धः समाप्तः समाप्तं च द्वितीयमङ्गमेवम् ॥ 594 श्री 4204595 ७ नाल न्दीयाध्य. अत्र सप्तमं अध्ययनं समाप्तं. द्वितीय श्रुतस्कंधोऽपि समाप्तः सूत्रकृताङ्गसूत्र श्रुतस्कंध १, अध्यननानि १४ से १६ एवं श्रुतस्कंध २ मूलं एवं शीलांकाचार्य रचिता टीका परिसमाप्तः मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुनः संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D. श्रुतमहर्षि] ~385~ ॥४२७॥ nibrary
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy