________________
आगम
(०२)
प्रत
सूत्रांक
॥८१॥
दीप
अनुक्रम [८०६]
भाग
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [८१], निर्युक्तिः [२०५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र - [०२], अंग सूत्र -[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
सूत्रकृताङ्गे
२ श्रुतस्क मधे शीला
कीयावृत्तिः
॥४२७॥
कृत्वा ज्ञानक्रियानययोः सर्वेऽप्येते स्वधिया समवतारणीयाः । तत्रापि ज्ञाननय ऐहिकामुष्मिकयोर्ज्ञानमेव फलसाधकलेनेच्छति न क्रियां, क्रियानयस्तु क्रियामेव न ज्ञानं, परमार्थस्तूभयमपि समुदितमन्योऽन्यसन्यपेक्षं पंम्वन्धवदभिप्रेतफलसिद्धयेऽल मिति एतदुभययुक्त एव साधुरभिप्रेतमर्थं साधयति, उक्तं च "सवेसिपि णयाणं बहुविहवत्तद्वयं णिसामेत्ता । तं सङ्घणयविसुद्ध जं चरणगुणडिओ साहू || १ ||" समाप्तमिदं नालन्दाख्यं सप्तममध्ययनम् ॥ इति समाप्तेयं सूत्रकृतद्वितीयाङ्गस्य टीका । कृता चेयं शीलाचार्येण वाहरिगणिसहायेन || यदवासमत्र पुण्यं टीकाकरणे मया समाधिभृता । तेनापततमस्को भव्यः कल्याणभागू भवतु ॥ १ ॥ ग्रंथाग्रं ( १२८५० ) ।।
१ सर्वेषामपि नयान बहुविधतव्यतां निशम्य तद् सर्वनयसंमतं यत् परमगुणस्थितः साधुः ॥ १ ॥
Jan Education intimat
इति श्रीमच्छीलाङ्काचार्य विरचितविवृतियुते श्रीसूत्रकृताङ्गे द्वितीयः श्रुतस्कन्धः समाप्तः समाप्तं च द्वितीयमङ्गमेवम् ॥
594
श्री 4204595
७ नाल
न्दीयाध्य.
अत्र सप्तमं अध्ययनं समाप्तं. द्वितीय श्रुतस्कंधोऽपि समाप्तः
सूत्रकृताङ्गसूत्र श्रुतस्कंध १, अध्यननानि १४ से १६ एवं श्रुतस्कंध २ मूलं एवं शीलांकाचार्य रचिता टीका परिसमाप्तः मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुनः संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D. श्रुतमहर्षि]
~385~
॥४२७॥
nibrary