________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७७], नियुक्ति: [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||७७||
सर्वेऽपि स्थावराः भवदभिप्रायेण त्रसत्वेनोत्पद्यन्ते तदा सर्वप्राणिविषयं प्रत्याख्यानं श्रमणोपासकस्य भवतीति । एतदेव प्रश्नपूके दर्शयितुमाह-'कस्स णं हेउ'मित्यादि, सुगमं यावत्रसकाये समुत्पन्नानां स्थानमेतदघाल्यम्-अधाताई, तत्र विरतिस-18 द्भावादित्यभिप्रायः । ते च सा नरकतिर्यनरामरगतिभाजः सामान्यसंज्ञया प्राणिनोऽप्यभिधीयन्ते, तथा विशेषसंजया भयचलनोपेतत्वातसा अप्युच्यन्ते, तथा महान् कायः शरीरं येषां ते महाकायाः, क्रियशरीरस्य योजनलक्षप्रमाणत्वादिति ।। तथा चिरस्थितिकाः त्रयस्त्रिंशत्सागरोपमपरिमाणत्वाद्भवस्थितेः, तथा (च) ते प्राणिनखसा बहुतमा-भूयिष्ठा यैः श्रमणोपासकस सुप्रत्याख्यानं भवति, सानुद्दिश्य तेन प्रत्याख्यानस्य ग्रहणात् तदभ्युपगमेन च सर्वस्थावराणां त्रसत्वेनोत्पचेरतस्तेऽल्पतरकाः प्राणिनो यैः करणभूतैः श्रावकस्याप्रत्याख्यानं भवति, इदमुक्तं भवति-अल्पशब्दस्वाभाववाचित्वाब सन्त्येव ते येवप्रत्याख्यानमितीत्येवं पूर्वोक्तया नीत्या 'से तस्य श्रमणोपासकस्य महतस्त्रसकायादुपशान्तस्य-उपरतस्य प्रतिविरतस्य सतः सुप्रत्याख्यानं | भवतीति संबन्धः, तदेवं व्यवस्थिते णमिति वाक्यालङ्कारे यधूयं वदथान्यो वा कश्चित्तद्यथा-नास्त्यसावित्यादि सुगर्म यावत् 'योणेयाउए भवइति ।। साम्प्रतं प्रसानां स्थावरपर्यायापनानां व्यापादनेनापि न व्रतमङ्गो भवतीत्यर्थस्य प्रसिद्धये दृष्टान्तत्रयमाह
भगवं च णं उदाह नियंठा खलु पुच्छियवा-आउसंतो! नियंठा इह खल्लु संतेगइया मणुस्सा भवंति, तेसिं च एवं वुत्तपुवं भवइ-जे इमे मुंडे भवित्ता अगाराओ अणगारियं पदइए, एसिं च णं आमरणंताए दंडे णिक्खित्ते, जे इमे अगारमावसंति एएसिणं आमरणताए दंडे णो णिक्वित्ते, केई चणं समणा
eseseseeeestaees
दीप अनुक्रम [८०२]
For P
OW
~364