SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||७५|| दीप अनुक्रम [८०० ] [भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ७ ], उद्देशक [-], मूलं [७५], निर्युक्तिः [२०५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः सूत्रकृताङ्के २ धुतस्क न्धे शीला ॥४१३ ॥ पादानेऽनन्तरमेव श्रसं स्थावरपर्यायापनं व्यापादयतो व्रतभङ्ग इत्येतत्कुचयजातं परिहर्तुकाम आह्णमिति वाक्यालङ्कारे, भगवान्गोतमस्वामी, चशब्दः पुनः शब्दार्थे, पुनराह तद्यथा-' सन्ति' विद्युन्ते एके केचन लघुकर्माणों मनुष्याः प्रव्रज्य कर्तुमसमर्धाः, तद्व्यतिरेकेणैव धर्म चिकीर्षवः, तेषां चैवमध्यवसायिनां साधोर्धर्मोपदेशप्रवणस्याग्रत इदमुक्तपूर्व भवति, तद्यथा-भोः कीयावृत्तिः साधो न खलु वयं शक्रमो मुण्डा भवितुं प्रवज्यां ग्रहीतुमगाराद्-गृहादनगारतां साधुभावं प्रतिपत्तुं वयं त्वानुपूर्व्येण - क्रमशो * 'गोत्रस्येति गां त्रायत इति गोत्रं साधुखं तस्य साधुभावस्य पर्यायेण परिपाव्याऽऽत्मानमनु श्लेषयिष्यामः, इदमुक्तं भवति-पूर्व | देशविरतिरूपतया श्रावकधर्मं गृहस्थयोग्यमनिन्द्यमनुपालयामः, ततोऽनुक्रमेण पथाच्छ्रमणधर्ममिति । तत एवं ते 'संख्यां' व्यवस्थां 'श्रावयन्ति' प्रत्याख्यानं कुर्वन्तः प्रकाशयन्ति, तद्यथा - नान्यत्राभियोगेन स चाभियोगो राजाभियोगो गणाभियोगों क्लाभियोगो देवताभियोगो गुरुनिग्रहश्रेत्येवमादिनाऽभियोगेन व्यापादयतोऽपि असे न व्रतभङ्गः । तथा गृहपतिचोरविमोक्षणतयेत्यस्यायमर्थः - कस्यचिगृहपतेः पटू पुत्राः, तेथ सत्यपि पितृपितामहक्रमायाते महति वित्ते तथाविधकर्मोदयाद्राजकुलभाण्डागारे चौर्यमकारि, राजपुरुषश्च भवितव्यतानियोगेन गृहीतास्ते इत्येके, परे वन्यथा व्याचक्षते, तद्यथा-रत्नपुरे नगरे रत्नशेखरो नाम राजा, तेन च परितुष्टेन रत्नमालाग्रमहिषीप्रमुखान्तः पुरस्य कौमुदी प्रचारोऽनुज्ञातः, तदवगम्य नागरलोकेनापि राजानुमत्या | स्वकीयस्य स्त्रीजनस्य तथैव क्रीडनमनुमतं राज्ञा च नगरे सडिण्डिमशब्दमाघोषित, तद्यथा— अस्तमनोपरि कौमुदीमहोत्सवे प्रवृत्ते यः कचित्पुरुषः समुपलभ्यते नगरमध्ये तस्याविज्ञप्तिकः शरीरनिग्रहः क्रियत इति, एवं च व्यवस्थिते सत्येकस्य वणिजः पटू पुत्राः, ते च कौमुदीदिने क्रयविक्रयसंव्यवहारव्यग्रतया तावत्स्थिता यावत्सविताऽस्तमुपगतः । तदनन्तरमेव स्थगितानि च Ja Education International For Parts Only ~357~ ७ नाल न्दीयाध्य. ॥४१३ ॥ waryra
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy