________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७५], नियुक्ति: [२०५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||७५||
Poestatestaccessecevedeoes
गुत्तस्स लिसिस्सामो, ते एवं संखति ते एवं संखं उवयंति ते एवं संखं ठावयंति नन्नस्थ अभिओएणं गाहावइचोरग्गहणविमोक्खणयाए तसेहिं पाणेहिं निहाय दंडं, तंपि तेसिं कुसलमेव भव ॥ (सू०७५) |
सद्वाचं सवादं बोदकः पेढालपुत्रो भगवन्तं-गौतममेवमवादीत , तद्यथा-हे आयुष्मन् गौतम ! कतरान्प्राणिनो यूयं वदथ, असा | एव ये प्राणा:-प्राणिनस्त एवं प्रसाः प्राणा इत्युतान्यथेति, एवं पृष्टो भगवान् गौतमस्तमुदकं सद्वार्च पेढालपुत्रमेवमयादीत , तयथा-18 | आयुष्मअदक! याप्राणिनो यूयं वदथ त्रसभूताः-वसलेनाविभूताः प्राणिनो नातीता नाप्येष्याः, किंतु वर्तमानकाल एव |
साःप्राणा इति, तानेव वयं वदामखसाः-त्रसख प्राप्तास्तत्कालवर्तिन एवं प्रसाः प्राणा इति, एतदेव व्यत्ययेन बिभणिषु-18 राह-'जे वय'मित्यादि, यान् वयं वदामखसा एवं प्राणास्त्रसाः प्राणास्तानेव यूयमेवं वदथ-सभूता एवं प्राणास्त्रसभूताः18 || प्राणाः, एवं च व्यवस्थिते एते अनन्तरोक्ते द्वे अपि स्थाने एकार्थे-तुल्ये भवतो, न बत्रार्थभेदः कविदस्त्यन्यत्र शब्दभेदादिति, एवं च81 व्यवस्थिते किमायुष्मन् ! युष्माकमयं पक्षः सुष्टु प्रणीततरो-युक्तियुक्तः प्रतिभासते , तद्यथा-सभूता एव प्राणास्त्रसभूताः18 प्राणा इति, अयं तु पक्षो दुष्प्रणीततरो 'भवति' प्रतिभासते भवतां , तद्यथा-सा एवं प्राणाखसाः प्राणाः, सन्ति चैकार्थ-121 | त्वेन (सति चैकार्थत्वे) भवतां कोऽयं व्यामोहो? येन शब्दभेदमात्रमाश्रित्यात एक पक्षमाक्रोशयथ द्वितीयं खभिनन्दथ | इति । तदयमपि तुल्येऽप्यर्थे सत्येकस्य पक्षस्याक्रोशनमपरस्य सविशेषणपक्षस्थाभिनन्दनमित्येष दोषाभ्युपगमो भवतां 'नो नैया-18
यिको' न न्यायोपपनो भवति, उभयोरपि पक्षयोः समानखात् , केवलं सविशेषणपक्षे भूतशब्दोपादानं मोहमाबहतीति । & यच भवताऽस्माकं प्राग्दोषोद्भावनमकारि, तद्यथा-सानां वधनिवृत्तौ तदन्येषां वधानुमतिः स्यात् साधोः, तथा भूतशब्दानु-॥
दीप अनुक्रम [८००]
awraturasurare.org
~356~