SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्" - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१५], उद्देशक [-], मूलं [२७...], नियुक्ति: [१३२] Saverage प्रत सूत्रांक सूत्रकृताङ्गं शीलाकाचापीयवृनियुतं ॥२५२।। ||२७|| दीप अथ आदाननामकं पञ्चदशमध्ययनं प्रारभ्यते ॥ १५आदा नीयाध्य अथ चतुर्दशाध्ययनानन्तरं पञ्चदशमारभ्यते, अस्य चायमभिसंवन्धः-इहानन्तराध्ययने सवायाभ्यन्तरस्य ग्रन्थस्य परित्यागो, विधेय इत्यभिहितं, ग्रन्थपरित्यागाचायतचारित्रो भवति साधुः ततो याहगसौ यथा च संपूर्णामायतचारित्रता प्रतिपद्यते तदने-18 नाध्ययनेन प्रतिपाद्यते, तदनेन संबन्धेनायातस्यास्याध्ययनख चखार्यनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोपक्रमान्तर्गतोऽर्धाधि-18 कारोऽयं, तद्यथा-आयतचारित्रेण साधुना भाव्यं । नामनिष्पने तु निक्षेपे आदानीयमिति नाम, मोक्षार्धिनाऽशेषकर्मक्षयाध यज्ज्ञानादिकमादीयते तदत्र प्रतिपाद्यत इतिहखा आदानीयमिति नाम संवृत्तं । पर्यायद्वारेण च प्रतिपादितं सुग्रहं भवतीत्यत | आदानशब्दस तत्पर्यायस्य च ग्रहणशब्दस निक्षेपं कर्तुकामो नियुक्तिकदाहआदाणे गहणमि य णिक्खेवो होति दोण्हवि चउक्को । एगहुँ नाणटुं च होज पगयं तु आदाणे ॥ १३२ ॥ जं पढमस्संतिमए बितियस्स उ तं हवेज आदिमि । एतेणादाणिजं एसो अन्नोऽवि पन्जाओ।। १३३ ॥ |णामादी ठवणादी दवादी चेव होति भावादी। दव्वादी पुण दब्वस्स जो सभावो सप ठाणे ॥ १३४ ॥ B २५२॥ आगमणोआगमओ भावादी तं बुहा उवदिसंती । णोआगमओ भावो पंचविहो होइ णायचो ॥ १३५॥ |आगमओ पुण आदी गणिपिडगं होइ बारसंगं तु । गंधसिलोगो पदपादअक्खराइं च तत्वादी ॥ १३६ ।। अनुक्रम [६०६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२), अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: अत्र पञ्चदशमं अध्ययनं "आदानीय/जमतीय" आरब्धं, तस्य पूर्व-अध्ययनेन सह अभिसंबंध:, 'आदान' शब्दस्य निक्षेपा: ~35~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy