________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [२७], नियुक्ति: [१३१]
प्रत सूत्रांक
त्राख्यं यः सम्यक् वेत्ति विन्दते वा-सम्यग् लभते 'तत्र तत्रेति य आज्ञापायोऽर्थः स आज्ञयैव प्रतिपत्तव्यो हेतु कस्तु सम्यग्धे
तुना यदिवा खसमयसिद्धोऽर्थः खसमये व्यवस्थापनीयः पर(समय)सिद्धच परसिन् अथवोत्सर्गापवादयोर्व्यवस्थितोऽर्थस्ताभ्यामेव || यथावं प्रतिपादयितथ्यः, एतद्गुणसंपन्नश्च 'आदेयवाक्यो' ग्राह्यवाक्यो भवति, तथा 'कुशलों निपुणः आगमप्रतिपादने ।
सदनुष्ठाने च 'व्यक्तः' परिस्फुटो नासमीक्ष्यकारी, यचैतद्गुणसमन्वितः सोऽर्हति-योग्यो भवति 'त' सर्वज्ञोक्तं ज्ञानादिकं वा भावसमाधि 'भाषितुं' प्रतिपादयित, नापरः कचिदिति । इतिः परिसमाप्त्यर्थे, अधीमीति पूर्ववत् , गतोऽनुगमो, नयाः प्राग्व-18 व्याख्येयाः ॥ २७॥ समाप्तं चतुर्दशं ग्रन्थाख्यमध्ययनमिति ॥
||२७||
aeesesearceaeecene
000000000000
दीप अनुक्रम [६०६]
इति श्रीसूत्रकृताङ्गे ग्रन्थनामकमध्ययनं समाप्तम् ॥ राwwwsik
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२), अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: अत्र चतुर्दशं अध्ययनं समाप्तं
~34~