SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [२७], नियुक्ति: [१३१] प्रत सूत्रांक त्राख्यं यः सम्यक् वेत्ति विन्दते वा-सम्यग् लभते 'तत्र तत्रेति य आज्ञापायोऽर्थः स आज्ञयैव प्रतिपत्तव्यो हेतु कस्तु सम्यग्धे तुना यदिवा खसमयसिद्धोऽर्थः खसमये व्यवस्थापनीयः पर(समय)सिद्धच परसिन् अथवोत्सर्गापवादयोर्व्यवस्थितोऽर्थस्ताभ्यामेव || यथावं प्रतिपादयितथ्यः, एतद्गुणसंपन्नश्च 'आदेयवाक्यो' ग्राह्यवाक्यो भवति, तथा 'कुशलों निपुणः आगमप्रतिपादने । सदनुष्ठाने च 'व्यक्तः' परिस्फुटो नासमीक्ष्यकारी, यचैतद्गुणसमन्वितः सोऽर्हति-योग्यो भवति 'त' सर्वज्ञोक्तं ज्ञानादिकं वा भावसमाधि 'भाषितुं' प्रतिपादयित, नापरः कचिदिति । इतिः परिसमाप्त्यर्थे, अधीमीति पूर्ववत् , गतोऽनुगमो, नयाः प्राग्व-18 व्याख्येयाः ॥ २७॥ समाप्तं चतुर्दशं ग्रन्थाख्यमध्ययनमिति ॥ ||२७|| aeesesearceaeecene 000000000000 दीप अनुक्रम [६०६] इति श्रीसूत्रकृताङ्गे ग्रन्थनामकमध्ययनं समाप्तम् ॥ राwwwsik पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२), अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: अत्र चतुर्दशं अध्ययनं समाप्तं ~34~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy