________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक [-], मूलं [२४], नियुक्ति: [१३१]
सूत्रकृताङ्गं
प्रत सूत्रांक ||२४||
यादिति ॥ २२ ॥ किश्चान्यत्-तस्यैवं भाषाद्वयेन कथयतः कश्चिन्मेधावितया तथैव तमर्थमाचार्यादिना कथितमनुगच्छन् सम्य-15
48|१४ग्रन्थाशीलाका
Iगवबुध्यते, अपरस्तु मन्दमेधावितया वितथम् अन्यथैवाभिजानीयात् , तं च सम्यगनवबुध्यमानं तथा तथा-तेन तेन हेतूदाह- ध्ययन चार्यायवृ
रणसधुक्तिप्रकटनप्रकारेण मूर्खस्त्वमसि तथा दुर्दुरूढः खचिरित्यादिना कर्कशवचनेनानिर्भलैयन् यथा यथाऽसी बुध्यते तथा तथा त्तियुतं 'साधुः सुप्तु बोधयेत् न कुत्रचित्क्रुद्धमुखहस्तौष्ठनेत्रविकारैरनादरेण कथयन् मनःपीडामुत्पादयेत् , तथा प्रश्नयतस्तद्भाषामपशब्दा
दिदोषदुष्टामपि थिग मूर्खसंस्कृतमते ! किं तवानेन संस्कृतेन पूर्वोत्तरव्याहतेन बोच्चारितेनेत्येवं 'न विहिस्यात्' न तिरस्कुर्याद् ॥२५०॥
असंबद्धोधडनतस्तं प्रश्नयितारं न विडम्बयेदिति । तथा निरुद्धम्-अर्थस्तोकं दीर्घवाक्यमहता शम्ददर्दुर्दरेणार्कविटपिकाष्टिकान्यायेन न कथयेत् निरुद्धं वा-स्तोककालीनं व्याख्यानं व्याकरणतर्कादिप्रवेशनद्वारेण प्रसक्त्यानुप्रसक्या 'न दीर्घयेत्'न 18
दीर्घकालिकं कुर्यात, तथा चोक्तम्-"सो' अत्थो बत्तो जो भण्णइ अक्खरहिं थोवेहिं । जो पुण थोवो बहुअक्सरेहिं सो होई। 18| निस्सारो ॥१॥" तथा किंचित्सूत्रमल्पाक्षरमल्पार्थ वा इत्यादि चतुर्भङ्गिका, तत्र यदल्पाक्षरं महाथ तदिह प्रशस्थत इति ॥२३॥
अपिच-यत्पुनरतिविषमसादल्पाक्षरैर्न सम्यगवबुध्यते तत्सम्यग्-शोभनेन प्रकारेण समन्तात्पर्यायशब्दोचारणतो भावार्थकथनत
वालपेद्-भाषेत समालपेत्, नाल्पैरेवाक्षरैरुक्ला कृतार्थो भवेद्, अपितु ज्ञेयगहनार्धभाषणे सद्धेतुयुक्त्यादिभिः श्रोतारमपेक्ष्य || प्रतिपूर्णभाषी स्थादू-अस्खलितामिलिताहीनाक्षरार्थवादी भवेदिति । तथाऽऽचार्यादेः सकाशायथावदर्थ थुखा निशम्य अवगम्य | ॥२५०॥ ||च सम्यग्-यथावस्थितमर्थ यथा गुरुसकाशादवधारितमर्थ-प्रतिपायं द्रष्टुं शीलमस्य स भवति सम्यगर्थदर्शी, स एवंभूतः संस्तीर्थ
१. सोऽर्थी वक्तव्यो यो मण्यतेऽक्षरः लोकः । यः पुनः सोको बहुभिरक्षः स भवति निस्सारः ॥१॥
दीप
अनुक्रम [६०३]
JABERatinintamational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~31~