________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-३३...], नियुक्ति: [१९६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||३३||
दीप अनुक्रम [७३७]
तं नेह पिता तीसे पुच्छण कहणं च वरण दोचारे । जाणाहि पायवियं आगमणं कहण निग्गमणं ॥ १९६ ॥ पडिमागतस्समीवे सप्परीवारा अभिक्ख पडिवयणं । भोगा सुताण पुच्छण सुतबंध पुण्णे य निग्गमणं ॥१९७।।। रायगिहागम चोरा रायभया कहण तैसि दिक्खाय। गोसालभिक्खुबंभी तिदंडिया तावसेहि सह वादो ॥१९८।
वादे पराइइत्ता सविय सरणमन्भुवगता ते । अगसहिया सचे जिणवीरसगासे निक्खंता ॥ १९९॥ । | ण दुकरं वाणरपासमोयणं,गयस्स मत्तस्स वर्णमि राया।जहा उवत्तावलिएणतंतुणा,सुदुकरं मे पडिहाइ मोयण२००॥
आर्यादिकेण समवसरणाभिमखमञ्चलितेन गोशालकभिक्षोस्तथा ब्रह्मातिनां त्रिदण्डिनां यथा हस्तितापसानां च कथितमिदमध्य-15 IS यनाथेजाते तथा वक्ष्ये सूत्रेणेति ।। साम्प्रतं सपूर्वभवमाईककथानकं गाथाभिरेव नियुक्तिकदाह-'गामे' इत्यादि माथाष्टक, आसां चार्थः
कथानकादवसेयः, तवेद-मगधाजनपदे वसन्तपुरको ग्रामः, तत्र सामायिको नाम कुटुम्बी प्रतिवसति, स च संसारभयोद्वियो । धमेघोषाचायोन्तिके धर्म ध्रुखा सपलीकः प्रबजितः, स च सदाचाररतः संविनैः साधुभिः सार्द्ध विहरति, इतरापि साध्वीभिः सहेति ।। कदाचिचासावेकसिनगरे भिक्षार्थमटन्ती दृष्टा तामसी तथाविधकर्मोदयात्पूर्वरतानुसरणेन तस्सामध्युपपना, तेन चात्मीयोऽभिप्रायो। । द्वितीयस साधोर्निवेदितः, तेनापि च तत्प्रवर्तिन्याः, तयाऽपि तस्याः, तयापि चाभिहितं न मम देशान्तरे एकाकिन्या गमनं युज्यते, न चासी तत्राप्यनुबन्धं त्यक्ष्यतीत्यतो ममासिन्नवसरे भक्तप्रत्याख्यानमेव श्रेयो न पुनर्बतविलोपनमित्यतस्तया भक्तप्रत्याख्यानपूर्वकमात्मोदन्धनमकारि, मृता चासौ अगाद्देवलोकं । श्रुखा चैनं व्यतिकरमसी परं संवेगमुपगतचिन्तितं च तेन-त्या व्रतभाभ
920909283838288283930203
आर्द्रकुमार संबन्धे विशिष्ट वक्तव्यता,
~304~