SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा-३३..], नियुक्ति: [१८९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ध्ययन प्रत सूत्रांक ||३३|| न्धे शीला 2292906 दीप अनुक्रम [७३७] सूत्रकृताङ्गे || सेन पराजिता अत इदमभिधीयते-'ततः तमादाईकात्समुत्थितमिदमध्ययनमाईकीयमिति गाथासमासार्थः । व्यासार्थ तु ॥ २ श्रुतस्क- खत एव नियुक्तिकृदाकपूर्वभवोपन्यासेनोत्तरत्र कथयिष्यतीति । ननु च शाश्वतमिदं द्वादशाङ्गमपि गणिपिटकम् आर्द्रककथानकं ॥ IS तु श्रीवर्द्धमानतीर्थावसरे तत्कथमस्य शाश्वतखमित्याशझ्याह-'काम'मित्येतदभ्युपगमे इष्टमेवैतदसाकं तयथा-द्वादशाङ्गमपि हीयावृत्तिः जिनवचनं नित्यं शाश्वतं 'महाभार्ग' महानुभावमामपोषध्यादिऋद्धिसमन्वितत्वात् न केवल मिदं सर्वाण्यप्यध्ययनान्येवंभूतानि, ॥३८६|| तथा सर्वाक्षरसनिपाताश्च-मेलापका द्रव्यार्थादेशानित्या एवेति । ननु च मतानुज्ञानाम निग्रहस्थानं भवत इत्याशवाह-'जइवि' | यद्यपि सवेमपीदं द्रव्यार्थतः शाश्वतं तथाऽपि कोऽप्यर्थस्तसिन्समये तथा क्षेत्रे च कुतषिदाकादेः सकाशादाविर्भावमास्कन्दति स ||8| &| तेन ध्यपदिश्यते । तथा पूर्वमप्यसावर्थोऽन्यमुद्दिश्योक्तोऽनुमतश्च भवति, ऋषिभाषितेषूत्तराध्ययनादिषु यथेति । साम्प्रतं 8 १४ विशिष्टतरमध्ययनोत्थानमाह अज्जदएण गोसालभिक्खुर्षभवतीतिदंडीणं । जह हत्थितावसाणं कहियं इणमो तहा बुच्छ ॥१९॥ गामे वसंतपुरए सामइतो घरणिसहितो निक्खंतो। भिक्खायरियादिहा ओहासियभत्तवेहासं ॥ १९१ ॥ संवेगसमावन्नो माई भत्तं चइत्त दियलोए । चइऊणं अद्दपुरे अद्दसुओ अद्दओ जाओ ॥ १९२।। पीती य दोण्ह दूओ पुरुङणमभयस्स पट्टचे सोऽवि । तेणावि सम्मदिहित्ति होज पडिमा रहेमि गया ॥१९॥ IM॥३८६।। दहूं संबुद्धो रक्खिओ य आसाण वाहण पलातो । पवावंतो धरितो रज्जं न करेति को अन्नो ? ॥ १९४ ॥ अगणितो निक्र्वतो विहरइ पडिमाइ वारिगा वरिओ। सुवण्णवसुहाराओ रन्नो कहणं च देवीए ॥ १९५॥ | आई पदस्य निक्षेपाः, आर्द्रकुमार संबन्धे विशिष्ट वक्तव्यता ~3034
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy