________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [५], उद्देशक [-], मूलं [गाथा-१०], नियुक्ति: [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||१०||
सूत्रकृताङ्के
जमिदं ओरालमाहारं, कम्मगं च तहेव य (तमेव तं)। सवत्थ चीरियं अस्थि, णत्विसवत्थ वीरियं ॥१०॥(सू०) आचार२ श्रुतस्तएएहिं दोहिं ठाणेहिं, ववहारो ण विजई । एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥११॥ (सू०)
श्रुताध्य. न्धे शीला- यदिवा योऽयमनन्तरमाहारः प्रदर्शितः स सति शरीरे भवति शरीरं च पञ्चधा तस्य चौदारिकादेः शरीरस्य भेदाभेदं प्रतिकीयावृत्तिः
पादयितुकामः पूर्वपक्षद्वारेणाह-'जमिदमित्यादि, यदिदं सर्वजनप्रत्यक्षमुदारैः पुद्गलैनिवृत्तमौदारिकमेतदेवोरालं निस्सारखाद् ॥३७५॥
एतच तिर्यअनुष्याणां भवति, तथा चतुर्दशपूर्वविदा कचित्संशयादावाहियत इत्याहारम् , एतद्ग्रहणाच्च वैकियोपादानमपि
द्रष्टव्यं, तथा कर्मणा निर्वृत्तं कार्मणम् , एतत्सहचरितं तैजसमपि प्रायम् । औदारिकवैक्रियाहारकाणां प्रत्येकं तैजसकार्मणाम्यां | || सह युगपदुपलब्धः कस्यचिदेकलाशा सादतस्तदपनोदार्थं तदभिप्रायमाह-तदेव तद' यदेवौदारिकं शरीरं ते एव तैजसकार्मणे ।।
शरीरे, एवं बैंक्रियाहारकयोरपि वाच्य, तदेवभूतां संज्ञां नो निवेशयेदित्युचरश्लोके क्रिया, तथैवेषामात्यन्तिको भेद इत्येवंभूतामपि संज्ञां नो निवेशयेत् । युक्तिश्चात्र-ययेकान्तेनाभेद एव तत इदमौदारिकमुदारपुद्गलनिष्पन्न तथैतत्कर्मणा निर्वर्तित | कार्मणं सर्वेस्थतस्य संसारचक्रवालभ्रमणस्य कारणभूतं तेजोद्रव्यैर्निष्पनं तेज एव तैजसं आहारपक्तिनिमित्तं तैजसलब्धिनिमिर्च
चेत्येवं भेदेन संज्ञा निरुक्त कार्य च न स्यात् । अथात्यन्तिको भेद एव ततो घटवद्भिन्नयोर्देशकालयोरप्युपलब्धिः स्यात्, न8 | नियता युगपदुपलब्धिरिति, एवं च व्यवस्थिते कथञ्चिदेकोपलब्धेरभेदः कथश्चिच्च संज्ञाभेदाभेद इति स्थित । तदेवमौदारिकादीनां ॥३७॥ शरीराणां भेदाभेदौ प्रदाधुना सर्वस्यैव द्रव्यस्य भेदाभेदौ प्रदर्शयितुकामः पूर्वपक्षं श्लोकपश्चार्द्धन दर्शयितुमाह-'सव्यस्थ र
श्रीदारिककार्य स्य धर्माधर्मार्जनमुत्यनात्यादेः प्रसिद्धत्वाम निर्देशः।
दीप अनुक्रम [७१४]
982908290909202993
982908seas
Neerajastaram.org
~281