SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [५], उद्देशक -, मूलं [गाथा-७], नियुक्ति: [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||७|| दीप अनुक्रम [७११] सूत्रकृताङ्गे नागा चैकमेव कर्मबन्धख कारणम् , अपितु वधकस्य तीवभावो मन्दभावो ज्ञानभावोऽज्ञानभावो महावीर्यखमल्पवीर्यवं चेत्येतदपि । ५आचार२ श्रुतस्क- तदेवं वध्यवधकयोर्विशेषात्कर्मवन्धविशेष इत्येवं व्यवस्थिते वध्यमेवाश्रित्य सदृशखासदृशखध्यवहारो न विद्यत इति । तथाऽनयोरेवर श्रुताध्य. न्धे शीला-18 स्थानयोः प्रवृत्तस्थानाचारं विजानीयादिति, तथाहि-यजीवसाम्यात्कर्मबन्धसदृशसमुच्यते, तदयुक्त, यतो न हि जीवव्याप-IN कीयावृत्तिः18]च्या हिंसोच्यते, तस्स शाश्वतखेन व्यापादयितुमशक्यवाद् , अपि खिन्द्रियादिव्यापया, तथा चोक्तम्-"पश्चेन्द्रियाणि त्रिविधं चल ॥३७॥ ॥हाच, उच्छासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुक्तास्तेषां वियोजीकरणं तु हिंसा ॥१॥" इत्यादि । अपिच भाव-18| सम्पपेक्षस्यैव कर्मबन्धोऽभ्युपेतुं युक्तः, तथाहि-वैद्यखागमसधपेक्षस्य सम्यक् क्रियां कुर्वतो यद्यप्यातुरविपत्तिभवति तथापि न वैरानुपङ्गो भावदोपाभावाद्, अपरस्य तु सर्पबुद्धा रज्जुमपि मतो भावदोषाकर्मवन्धः, तंद्रहितस्य तु न बन्ध इति, उक्तं | चागमे 'उच्चालियंमि पाए इत्यादि, तण्डुलमत्स्याख्यानक तु सुप्रसिद्धमेव ।। तदेवं विधवध्यवधकभावापेक्षया स्यात् सदशलं || सादसशसमिति, अन्यथाऽनाचार इति ॥ ७॥ पुनरपि चारित्रमधिकृत्याहारविषयानाचाराचारौ प्रतिपादयितुकाम आह अहाकम्माणि भुजंति, अण्णमण्णे सकम्मुणा । उवलितेति जाणिज्जा, अणुवलित्तेति वा पुणो ॥८॥ (सू०)। एएहिं दोहि ठाणेहि, ववहारो ण विजई । एएहिं दोहिं ठाणेहिं, अणायारं तु जाणए ॥ ९॥ (मू०) साधु प्रधानकारणमाधाय-आश्रित्य कर्माण्याधाकर्माणि, तानि च वस्त्रभोजनवसत्यादीन्युच्यन्ते, एतान्याधाकमोणि ये भुज-IM॥३७४।। 1 १ असंख्यप्रदेशत्वादिना । २ भवेदोषा. प्र. शासप्रसिद्धत्वात्पूर्व व्यतिरे किणं प्रदय अन्नवी एष कर्मबन्ध इति । ४ भावदोषरहितस्य । ५ उचालिते पाये। हामादाय प्र० 038880920 ~279~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy