________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [५], उद्देशक -, मूलं [गाथा-५], नियुक्ति: [१८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[०२, अंग सूत्र-[२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||५||
दीप अनुक्रम [७०९]
नीत्ययमर्थः प्रतिपायते, यदा चैवंभूतं तदानन्त्य तत्कथं तेषां क्षयः, युक्तिरप्यत्र-संवन्धिशब्दावेतौ, मुक्तिः संसारं विना न भवति, संसारोऽपि न मुक्तिमन्तरेण, ततश्च भव्योच्छेदे संसारस्याप्यभावः सादतोऽभिधीयते नानयोर्व्यवहारो युज्यत इति॥५॥
अधुना चारित्राचारमङ्गीकृत्याहIS जे केइ खुरगा पाणा, अदुवा संति महालया । सरिसं तेहिं बेरंति, असरिसंती य णो वदे ॥६॥
एएहिं दोहिं ठाणेहिं, ववहारो ण विजई । एएहिं दोहिं ठाणेहि, अणायारं तु जाणए ॥७॥ (सूत्र)
ये केचन क्षुद्रकाः सच्चाः प्राणिन एकेन्द्रियगीन्द्रियादयोऽल्पकाया वा पञ्चेन्द्रिया अथवा 'महालया' महाकायाः 'सन्ति' विद्यन्ते तेषां च क्षुद्रकाणामल्पकायानां कुन्वादीनां महानालय:-शरीरं येषां ते महालया-हस्त्यादयस्तेषां च व्यापादने सदर्श 'वैर'मिति वजं कर्म विरोधलक्षणं वा वैरं तत् 'सदृशं' समानं तुल्यप्रदेशवात्सर्वजन्तूनामित्येवमेकान्तेन नो बदेत, तथा 'विसह|शम्' असरशं तद्वयापचौ वैरं कर्मबन्धो विरोधो वा इन्द्रियविज्ञानकायानां विसशसात् सत्यपि प्रदेशतुल्यते न सदर्श वैरमि| त्येवमपि नो वदेत् , यदि हि वध्यापेक्ष एव कर्मवन्धः स्यात्तदा तत्तदशात्कर्मणोऽपि सादृश्यमसारश्य वा वक्तुं युज्येत, न प तशादेव | | बन्धः अपि सध्यवसायवशादपि, ततथ तीबाध्यवसायिनोऽल्पकायसवव्यापादनेऽपि महरिम् , अकामस तु महाकायसवच्यापादनेऽपि खल्पमिति ॥ ६॥ एतदेव सूत्रेणैव दर्शयितुमाह-आभ्यामनन्तरोक्ताभ्यां खानाभ्यामनयोर्वा स्थानयोरल्पकायमहाकायव्यापादनापादितकर्मवन्धसदृशखासदृशखयोर्व्यवहरणं व्यवहारो नियुक्तिकखात्र युज्यते, तथाहि-न वध्यस्थ सदृशखमसदृशवं १ अत्र हि हसदीर्घत्ववदू घटतदभाववत्सत्यापेक्षता न टु कार्यकारणरूपेण, तथा च न मुक्तिमन्तरेण न संसार इत्यत्र विरोधः ।
edepencisedesesesecedestrsese
wirectorary.com
~278~