________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [४], उद्देशक [-], मूलं [६६], नियुक्ति: [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [६६]
मत्रकता २श्रुतस्कन्धे शीला- कीयात्तिः ॥३६८॥
दीप अनुक्रम [७०३]
स्थाणुरुत पुरुष इत्येवमात्मक ऊहस्तकः संभवति, नेवं तेषामसंज्ञिनां तकाः संभवन्तीति, तथा संज्ञानं संज्ञा-पूपिलब्धेर्थे तदुत्त-॥8॥ ४ प्रत्यारकालपर्यालोचना, तथा प्रज्ञानं प्रज्ञा-खबुद्ध्योत्प्रेक्षणं स एवायमित्येवंभूतं प्रत्यभिज्ञानं च, तथा मननं मनो मतिरित्यर्थः, सा चाव- ख्यानाध्य ग्रहादिरूपा, तथा प्रस्पष्टवर्णा वाक् सा च न विद्यते तेषामिति, यद्यपि च द्वीन्द्रियादीनां जिडेन्द्रियगलविवरादिकमस्ति तथापि || न तेषां अस्पष्टवर्णलं, तथा न चपा पापं हिंसादिकं करोमि कारयामि वेत्येवंभूताध्यवसायपूर्विका बागिति, तथा स्वयं करोम्यन्यैर्वा कारयामीत्येवंभूतोऽध्यवसायो न विद्यते तेषां । तदेवं तेऽप्यसंज्ञिनो बालबद्वालाः सर्वेषां प्राणिनां धातनिवृत्तेरभावात्चयोग्यतया घातका व्यापादकाः, तथाहि-द्वीन्द्रियादयः परोपघाते प्रवर्तन्ते एव, तद्भक्षणादिना, अनृतभाषणमपि विद्यते तेषामविरतत्वात् , केवलं कर्मपरतत्राणां वागभावः, तथाऽदत्तादानमपि तेषामस्त्येष दध्यादिभक्षणात् तथेदमसदीयमिदं च पारक्यमि| त्येवंभूतविचाराभावायेति, तथा तीबनपुंसकवेदोदयान्मैथुनाविरतेश्च मैथुनसद्भावोऽपि, तथाऽशनादेः स्थापनात्परिग्रहसद्भावोऽ| पीत्येवं क्रोधमानमायालोमा यावन्मिथ्यादर्शनशल्यसद्भावश्च तेपामवगन्तव्यः, तत्सद्भावाच ते दिवा रात्री पा सुप्ता जाग्रदवस्था वा नित्यं प्रशठव्यतिपातचित्तदण्डा भवंति, तदेव दर्शयितुमाह-'तंजहा इत्यादि, ते हासशिनः कचिदपि निवृतेरभावात्तत्प्रत्ययिककर्मबन्धोपेता भवंति, तद्यथा-प्राणातिपातयावन्मिध्यादर्शनशल्यवन्तो भवन्ति, तद्वत्तया च यद्यपि ते विशिष्टमनोवाग्थ्यापाररहितास्तथापि सर्वेषां प्राणिनां दुःखोत्पादनतया तथा शोचनतया-शोकोत्पादनसेन तथा 'जरणतया जूरणं-वयोहानिरूपं ॥३५८। तत्करणशीलतया तथा त्रिभ्यो-मनोवाकायेभ्यः पातनं त्रिपातनं तद्भावस्तया यदिवा 'तिप्पणयाए'ति परिदेवनतया तथा १मध्यमाभ्यवसायवत्वात् , चित्तमत्राप्यवसावस्य सादशस्य वाचकं भावमनीषाचकं या ।
RICONCOToratococococotoe
~267~