SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [४], उद्देशक [-], मूलं [६६], नियुक्ति: [१८०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: - -- प्रत सूत्रांक [६६] दीप अनुक्रम [७०३] ISHथा--एवं खल्वहं पइभिरपि जीवनिकायः सामान्येन कुत्यं करोमि, न पुनस्तद्विशेषप्रतिक्षेति, स च तेषु पदस्खपि जीवनिकाये8| वसंयतोऽविरतोऽप्रतिहतप्रत्याख्यातपापकमों भवति, एवं मृषावादेऽपि वाच्यं, नद्यथा-इदं मया वक्तव्यमन्तमीहरभूतं तु न वक्त व्यं, स च तसान्मृपावादादनिवृत्तवादसंयतो भवति, तथाऽदत्तादानमप्याथिल्य वक्तव्यं, तद्यथा-इदं मया दत्तादान ग्राह्यमिदं । तु न ग्राह्यमित्येवं मैथुनपरिग्रहेप्वपीति । तथा क्रोधमानमायालोभेष्वपि खयमभ्यूह्य वाच्यं । तदेवमसौ हिंसादीन्यकर्वनप्पविरतखा-81 18 तत्प्रत्ययिक कमोश्रवति, तथा चासावविरतिप्रत्ययिकं कम चिनोतीति, एवं देशकालखभावविप्रकृष्टेष्यपि जन्तुष्यमित्रभूतो सौ भवति तत्प्रत्यधिकं च कर्माचिनोतीति, सोऽयं संजिदृष्टान्तो भिहितः । स च कदाचिदेकमेव पृथिवीकार्य व्यापादयति । शेषेषु निवृत्तः कदाचिहावे त्रिकादिकाः संयोगा भणनीया यावत्सवानपि पापादयतीति । स च सपा व्यापादकलेन व्यव-11 स्थाप्यते, सर्व विषयारम्भप्रवृत्तेः, सत्प्रवृत्तिरपि तदनिवृत्तेः, यथा कश्चिद् ग्रामघातादौ प्रवृत्तो यपि च न तेन विवक्षितकाले 10 केचन पुरुषा दृष्टास्तथाऽप्यसौ तत्प्रवृत्तिनिवृत्तेरभावात्तयोग्यतया तद्घातक इत्युच्यते, इत्येवं दाटोन्तिकेप्यायोज्यम् ।। | संजिशान्तानन्तरमसंज्ञिदृष्टान्तः प्रागुपन्यस्तः सोऽधुना प्रतिपाद्यते-संज्ञानं संज्ञा सा विद्यते येषां ते संशिनस्तत्प्रतिषेधादसं| झिनो मनसो ,व्यताया अभावानीबातीबाध्यवसायविशेषरहिताः प्रसुप्तमत्तमूञ्छितादिवदिति, ये हमेऽसंज्ञिनः तद्यथा-पृथिवी-181 कायिका यावदनस्पतिकायिकाः, तथा पष्ठा अप्येक त्रसाः प्राणिनी विकलन्द्रिया यावत्समूच्छिनः पञ्चन्द्रियाः, ते सर्वेऽप्यसंज्ञिनी । येषां नो 'तकों' विचारो मीमांसा विशिष्टविमों विद्यते यथा कस्यचित्संज्ञिनो मन्दमन्दप्रकाशे स्थाणुपुरुषोचिते देशे किमयं ।। १ कतव्याक्त्तव्यभेदानपेक्ष्य महत्वं । २ व्यापारयति प्र.1३न प्रवृत्तः । ४ उपयोगस्य भावमनोरुपतास्वीकारात, स चास्ति तेषां । ५ तीनाः संक्षिपर्याप्तकस्वोत्कटयोगिनः अती वस्तु सूक्ष्मसंपरायाणां । गुणदोपानोपणपुरस्सरः ।। secesesepectsececesticeceae ~266~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy