________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [१५], नियुक्ति: [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१५]]
दीप अनुक्रम [६८७]
eseseseserceivececeaesesece
अण्डोद्भवाचा जीवा मातुरुष्मणा विवर्धमाना गर्भस्था एवोदरगतमाहारयन्तो नातीव पीडामुत्पादयन्ति, एवमसावपि बनस्पति-19 कायिकः पृथिवीस्नेहमाहारयन्नातीव तस्याः पीडामुत्पादयति उत्पद्यमानः, समुत्पन्नव वृद्धिमुपगतोऽसदृशवणेरसाधुपेतखात् बाधा विदध्यादपीति । एवमष्कायस भौमसान्तरिक्षस्य वा शरीरमाहारयन्ति, तथा तेजसो भसादिकं शरीरमाददति, एवं वास्वादेरपीति ॥ द्रष्टव्यं, किंबहुनोक्तेन, नानाविधानां प्रसस्थावराणां प्राणिनां यच्छरीरं तने समुत्पद्यमानाः 'अचित्त'मिति खकायेनावष्टभ्य 10 | प्रामुकीकुर्वन्ति, यदिवा परिविध्वस्तं पृथिवीकायादिशरीरं किश्चित्प्रासुकं किञ्चित्परितापितं कुर्वन्ति, ते वनस्पतिजीवा एतेषां । पृथिवीकायादीनां तच्छरीरं 'पूर्वमाहारित'मिति तैरेव पृथिवीकायादिभिरुत्पत्तिसमये आहारितमासीत्-खकायखेन परिणामितमासीत् तदधुनाऽपि बनस्पतिजीवस्तत्रोत्पद्यमान उत्पन्नो वा खचा-स्पर्शनाहारयति, आहार्य च खकायलेन विपरिणामयति, | विपरिणामितं च तच्छरीरं खकायेन सह स्वरूपता नीतं सत्तन्मयतां प्रतिपद्यते, अपराण्यपि शरीराणि मूलशाखाप्रतिशाखापत्रपुष्पफलादीनि तेषां पृथिवीयोनिकानां वृक्षाणां नानावानि, तथाहि-स्कन्धस्थान्यथाभूतो वों मूलस चान्याश इति, एवं यावन्नानाविधशरीरपुद्गलविकुर्वितास्ते भवन्तीति, तथाहि-नानारसवीर्यविपाका नानाविधपुद्गलोपचयात्सुरूपकुरूपसंस्थानाः तथा दृढाल्पसंहननाः कुशस्थूलस्कन्धाश्च भवन्तीत्येवमादिकानि नानाविधस्वरूपाणि शरीराणि विकुर्वन्तीति स्थितं । केषांचिच्छाक्या-18 | दीनां वनस्पत्याद्याः स्थावरा जीया एव न भवन्तील्यतस्तत्प्रतिषेधार्थमाह-'ते जीवा' इत्यादि, 'ते' बनस्पतित्पना जीवा नाजीवाः, उपयोगलक्षणखाजीवानां, तथाहि-तेषामप्याश्रयोत्सर्पणादिकया क्रिययोपयोगो लक्ष्यते, तथा विशिष्टाहारोपचयापच-1 याभ्यां शरीरोपचयापचयसजावादर्भकवत् जीवाः स्थावराः तथा छिन्नप्ररोहणात्वापात्सर्वखगपहरणे मरणादित्येवमादयो हेतबो-re
wwreaturarycom
~2324