SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [१५], नियुक्ति: [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ३ आहारपरिज्ञाध्य. प्रत सूत्रांक [५५] दीप अनुक्रम [६८७] सूत्रकृताङ्गे शालिवीजमुत्पत्तिकारणम् , एवमन्यदपि द्रष्टव्यं, 'यथावकाशेने ति यो यस्थावकाशान्ययस्योत्पत्तिस्थानमथवा भूम्यम्बुकाला- २ श्रुतस्क- काशबीजसंयोगा यथावकाशे गृह्यन्ते तेनेति, तदेवं यथाबीजं यथावकाशेन च 'इह' असिन् जगत्येके केचन सच्चा ये तथा- न्धे शीला-8 विधकर्मोदयानस्पतित्पित्सवः, ते हि वनस्पतावुत्पद्यमाना अपि पृथिवीयोनि का भवन्ति, यथा तेषां वनस्पतिबीजं कारणछीयावृत्तिः मेवमाधारमन्तरेणोत्पतेरभावात्पृथिन्यपि शैवालजम्बालादेख्दकवदिति, तथा पृथिव्यां संभवः-सदा भवनं येषां वनस्पतीनां ॥३५॥ ते तथा, इदमुक्तं भवति-न केवलं ते तद्योनिकाः तत्स्थितिकाश्चेति, तथा पृथिव्यामेव विविधमुत्-प्रावल्येन क्रम:-क्रमणं येषां ते पृथिव्युक्रमाः, इदमुक्तं भवति-पृथिव्यामेव तेपामूर्धक्रमणलक्षणा वृद्धिर्भवति, एवं च ते तयोनिकास्तत्संभवास्तवथुक्रमा इत्येतदन्यापरं विधातुकाम आह-कम्मोवगा इत्यादि, ते हि तथाविधेन बनस्पतिकायसंभवेन कर्मणा प्रेर्यमाणास्तेषेव वनस्पति धूप-सामीप्येन तस्यामेव च पृथिव्यां गच्छन्तीति कर्मोपगा भण्यन्ते, ते हि कर्मवशगा बनस्पतिकायादागत्य तेष्वेव पुनरपि P वनस्पतिवृत्पद्यन्ते, न चान्यत्रोप्ता अन्यत्र भविष्यन्तीति, उक्तं च-"कुसुमपुरोले पीजे मथुरायां नाङ्कः समुद्भवति । यत्रैव तस्य बीजं तत्रैवोत्पद्यते प्रसवः ॥ १॥" तथा ते जीवाः कर्मनिदानेन-कारणेन समाकृष्यमाणास्तत्र-पृथिव्यां वनस्पति काये वा व्युकमाः समागताः सन्तो नानाविधयोनिकासु पृथिवीष्वित्यन्येयामपि पण्णां कायानामुत्पत्तिस्थानभूतासु सचिनाचिचमिश्रास वा | श्वेतकृष्णादिर्वणतिक्तादिरससुरभ्यादिगन्धमृदुकर्क शादिस्पर्शादिकविकल्पबहुप्रकारामु भूमिषु वृक्षतया विविधं वर्तन्ते विवर्त्तन्ते, |ते च तत्रोत्पन्नास्तासां पृथिवीना नेह' स्निग्धभावमाददते, स एव च तेपामाहार इति, न च ते पृथिवीशरीरमाहारयन्तः ॥ 1 पृथिव्याः पीडामुत्पादयन्ति ॥ एवमकायतेजोवायुवनस्पतीनामप्यायोज्यम् , अत्र च पीडानुत्पादनेऽयं दृष्टान्तः, तद्यथा eseseseseseace ३५०॥ वनस्पतिकायानां बीजस्य वर्णनं ~231
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy