________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [४२...], नियुक्ति: [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
परिज्ञा
[४२]
दीप अनुक्रम [६७४]
सूत्रकृताङ्गे शवोपलभ्यते धातुभावेन(च) प्रयाति स लोमाहार इति ।। साम्प्रतं कालविशेषमधिकृत्याऽनाहारकानभिधित्सुराह-तत्र 'विग्गहगइमा-18 आहार२ श्रुतस्क-इवना केवलिणो समुहया अयोगी या । सिद्धा य अगाहारा सेसा आहारगा जीवा ॥१॥' अस्सा लेशतोऽयमर्थ:-उत्पत्तिकाले ।
शीला- | विग्रहगतौ-वक्रगतावापन्नाः केवलिनो लोकपूरणंकाले समुद्घातावस्थिता अयोगिनः-शैलेश्यवस्थाः सिद्धाश्चानाहारकाः, शेषास्तु कीयावृत्तिः
जीवा आहारका इत्यवगन्तव्यं, तत्र भवाद्भवान्तरं यदा समश्रेण्या याति तदानाहारको न लभ्यते, यदापि विश्रेण्यामेकेन | ॥३४४॥
| वक्रेणोत्पद्यते तदापि प्रथमसमये पूर्वशरीरस्थेनाहारितं द्वितीये खवक्रसमये समाश्रितशरीरस्थेनेति, बक्रद्वये तु त्रिसमयोत्पत्ती ||
मध्यमसमयेऽनाहारक इति इतरयोस्वाहारक इति, वक्रत्रये तु चतुःसमयोत्पचिके मध्यवर्तिनोः समययोरनाहारका, चतुःसमयो । 18त्पतिवैवं भवति-प्रसनाब्धा बहिरुपरिष्टादधोऽधस्ताद्वोपर्युत्पद्यमानो दिशो विदिशि विदिशो वा दिशि यदोत्पद्यते तदा लभ्यते,
तत्रैकेन समयेन प्रसनाडीप्रवेशो द्वितीयेनोपर्यधो वा गमनं, तृतीयेन च बहिनिःसरणं, चतुर्थेन तु विदिक्षुत्पत्तिदेशे प्राप्तिरिति । पञ्चसमया तु प्रसनाव्या बहिरेव विदिशो विदिश्रुत्पत्तौ लभ्यते तत्र च मध्यवर्तिषु (त्रिषु) अनाहारक इत्यवगन्तव्यम् , आवन्तसमययोस्वाहारक इति । केवलिसमुद्घातेऽपि कार्मणशरीरवर्तिखात् तृतीयचतुःपञ्चमसमयेष्वनाहारको द्रष्टव्यः । शेषेषु तु औदारिकतन्I मिश्रशरीरवर्तिखादाहारक इति । 'मुहत्तमद्धं चाति अन्तर्मुहूर्त गृह्यते, तच्च केवली वायुपाक्षये सर्वयोगनिरोधे सति इस्वपश्चा
क्षरोद्विरणमात्रकालं यावदनाहारक इत्येवमवगन्तव्यं । सिद्धजीवास्तु शैलेश्यवस्थाया आदिसमयादारभ्यानन्तमपि कालमनाहा-II ||३४४॥ कारका इति ॥ साम्प्रतमेतदेव खामिपिशेषविशेपिततरमाह-केवलिपरिवर्जिताः संसारस्था जीवा एकं द्वौ वा अनाहारका भवन्ति ।
उपलक्षणापूर्णतासंहरणयोः वलोऽवांक, सामीप्य व सप्तमी ।
आहारपद शब्दस्य निक्षेपा:
~219~