________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [४१], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [४१]
दीप अनुक्रम [६७३]
सूत्रकृताङ्गेचैवं व्यवस्थितानामेकः कश्चित्पुरुषस्तेषां संवियर्थ ज्वलतामगाराणां प्रतिपूर्णा पात्रीम्-अयोमयं भाजनमयोमयेनैव २ क्रिया
| संदंशकेन गृहीखा तेषां ढौकितवान्, उवाच च तान् यथा-भोः प्रावादुकाः ! पूर्वोक्तविशेषणविशिष्टा इदमारभृतं स्थानाध्य. न्धे शोला- भाजनमेकैकं मुहूर्त प्रत्येक बिभृत यूयं, न चेदं (ह) संदंशकं सांसारिक नापि चानिस्तम्भनं विदध्युः नापि च साधर्मिकान्यधार्मिकाणाद्वीयावृत्तिः मनिदाहोपशमादिनोपकारं कुर्युरिति, 'ऋजवो' मायामकुर्वाणाः पाणिं प्रसारयत, तेऽपि च तथैव कुर्युः, ततोऽसौ पुरुषः ॥३४॥
ताजनं पाणी समर्पयति, तेऽपि च दाहशङ्कया हस्तं सङ्कोचयेयुरिति, ततोऽसौ तानुवाच-किमिति पाणिं प्रतिसंहरत यूयं,
एवमभिहितास्ते ऊचुः-दाहमयादिति, एतदुक्तं भवति-अवश्यमग्निदाहभयान कविदयभिमुखं पाणिं ददातीत्येतत्परोऽयं । & दृष्टान्तः । पाणिना दग्धेनापि किं भवतां भविष्यतीति ?, दुःखमिति चेयद्येवं भवन्तो दाहापादितदुःखभीरवः सुखलिप्सवः, 18॥ तदेवं सति सर्वेऽपि जन्तवः संसारोदरविवरवर्तिन एवंभूता एवेत्येवम् 'आत्मतुलया' आत्मौपम्येन यथा मम नाभिमतं दुःख| मित्येवं सर्वजन्तूनामित्यवगम्याहिंसैव प्राधान्येनाश्रयणीया, 'तदेतत्प्रमाणं' सैषा युक्तिः 'आत्मवत्सर्वभूतानि, यः पश्यति स 81
पश्यति । तदेतत् समवसरणं स एव धर्मविचारो यत्राहिंसा संपूर्णा तत्रैव परमार्थतो धर्मः, इत्येवं व्यवस्थिते तत्र ये केचनावि-18 || दिवपरमार्थाः श्रमणब्राह्मणादयः 'एवं वक्ष्यमाणमाचक्षते परेषामात्मदान्धोत्पादनायैवं भाषन्ते तथैवमेव धर्म 'प्रज्ञापयन्ति | IS व्यवस्थापयन्ति, तथा अनेन प्राण्युपतापकारिणा प्रकारेण परेषां धर्म 'प्ररूपयन्ति' व्याचक्षते, तद्यथा-'सर्वे प्राणा' इत्यादि, ॥३४०॥
यावद्धन्तच्या दण्डादिभिः परितापयितव्या धर्मार्थमरघट्टादिवहनादिभिः परिग्राह्या विशिष्टकाले श्राद्धादी रोहितमत्स्यादय इव तथाऽपद्रावयितव्या देवतायागादिनिमित्तं वस्तादय इवेत्येवं ये श्रमणादयः प्राणिनामुपतापकारिणी भाषां भाषन्ते (ते) आगामिनि
~211~