________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-1, मूलं [४१], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [४१]
दीप अनुक्रम [६७३]
అందాలు
दीहमद्धं चाउरंतसंसारकतारं भुजो भुनो णो अणुपरियहिस्संति, ते सिन्झिस्संति जाव सबदुक्रवाणं अंतं करिस्संति ॥ (सूत्रं ४१) । प्रवदनशीलाः प्रावादुकाः 'सर्वेऽपि ते' त्रिषष्ठ्युत्तरत्रिशतपरिमाणा अपि आदिकरा यथाखं धर्माणां, येऽपि च तच्छिष्यास्तेऽपि । सर्वे नाना-भिन्ना प्रज्ञा-ज्ञानं येषां ते नानाप्रज्ञाः, आदिकरा इत्यनेनेदमाह-स्वरुचिविरचितास्ते न खनादिप्रवाहायाताः, ननु | चाहतानामपि आदिबविशेषणमस्त्येव, सत्यमस्ति, किंतु अनादिहेतुपरम्परेत्यनादिखमेव, तेषां च सर्वज्ञप्रणीतागमानाश्रयणानि-13 बन्धनाभावः तदभावाच्च भिन्नं परिज्ञानम् , अत एव नानाछन्दाः, छन्द:-अभिप्रायः, भिन्नाभिप्राया इत्यर्थः, तथाहि-उत्पादव्ययाव्यात्मके वस्तुनि सांख्यैरकान्तेनाविर्भावतिरोभावाश्रयणादन्वयिनमेव पदार्थ सत्यखेनाश्रित्य नित्यपक्षं (ते) समाश्रिताः, तथा| शाक्या अत्यन्तक्षणिकेषु पूर्वोत्तरभिन्नेषु पदार्थेषु सत्सु स एवायमिति प्रत्यभिज्ञाप्रत्ययः सदृशापरापरोत्पचिविप्रलब्धानां भवती|त्येतत्पक्षसमाश्रयणादनित्यपक्षं समाश्रिता इति । तथा नैयायिकवैशेषिकाः केषाञ्चिदाकाशपरमाण्यात्मादीनामेकान्तेन नित्यत्व-18 मेव कार्यद्रव्याणां च घटपटादीनामेकान्तेनानित्यतमेवाश्रिताः । एवमनया दिशाऽन्येऽपि मीमांसकतापसादयोऽभ्युद्या इति । तथा ते तीथिका नाना शीलं येषां ते तथा, शील-व्रतविशेषः, स च भिन्नस्तेषामनुभवसिद्ध एव । तथा नाना दृष्टि:-दर्शनं । | येषां ते तथा, तथा नाना रुचिर्येषां ते नानारुचयः, तथा नानारूपमध्यवसानम्-अन्तःकरणप्रवृत्तियेषां ते तथा, इदमुक्त भवति-अहिंसात्र प्रधान धर्माचं, सा च तेषां नानाभिप्रायखादविकलखेन न व्यवस्थिता । तस्या एव मूत्रकारः। प्राधान्यं दर्शयितुमाह-ते सर्वेऽपि प्रावादुका यथास्वपक्षमाश्रिता एकत्र प्रदेशे संयुता मंडलिवन्धमाधाय तिष्ठन्ति, तेषां |
Seectestseeeeee
Entent
~210~