________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [४०], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
[४०]
दीप अनुक्रम [६७२]
1 पर्यालोच्यमानेषु हिंसव संपद्यते । वैदिकानां च हिंसैव गरीयसी धर्मसाधनं, यज्ञोपदेशात् , तस्य च तयाऽविनाभावादित्यभिप्रायः, उक्तं च-"भुवः प्राणिवधो यज्ञे०" ।। तदेवं सर्वप्रावादुका मोक्षाङ्गभूतामहिंसां न प्राधान्येन प्रतिपद्यन्त इति दर्शयितुमाह
ते सच्चे पाचाउया आदिकरा धम्माणं णाणापन्ना णाणाछंदा णाणासीला णाणादिही णाणाई णाणारंभा णाणाझवसाणसंजुत्ता एगे महं मंडलिबंध किचा सवे एगो चिट्ठति ॥ पुरिसे य सागणियाणं इंगालाणं पाई बहुपडिपुग्नं अओमएणं संडासएणं गहाय ते सवे पावाउए आइगरे धम्माणं णाणापन्ने जाव णाणाझवसाणसंजुत्ते एवं वयासी-हंभो पावाउया ! आइगरा धम्माणं णाणापन्ना जाव णाणाअजझवसाणसंजुत्ता! इमं ताव तुम्भे सागणियाणं इंगालाणं पाई बहुपडिपुग्नं गहाय मुहत्तयं मुहुत्तगं पाणिणा घरेह, णो बहुसंडासगं संसारियं कुजा णो पहुअग्गिभणिय कुज्जा णो बहु साहम्मियवेयावडियं कुजा णो बहुपरधम्मियवेयावडियं कुजा उजुया णियागपडिवन्ना अमायं कुबमाणा पाणिं पसारेह, इति बुचा से पुरिसे तेसिं पावादुयाणं तं सागणियाणं इंगालाणं पाई बहुपडिपुग्नं अओमएणं संडासएणं गहाय पाणिंसु णिसिरति, तए णं ते पाचाया आइगरा धम्माणं णाणापन्ना जाव णाणाज्यवसाणसंजुत्ता पाणि पडिसाहरंति, तए णं से पुरिसे ते सवे पावाउए आदिगरे धम्माणं जाब णाणाजायसाणसंजुत्ते एवं वयासी-हंभो पाबादुया ! आइगरा धम्माणं णाणापन्ना जाव णाणाज्झवसाणसंजुत्ता ! कम्हा णं तुन्भे
OESecemes
~208~