________________
आगम
(०२)
प्रत
सूत्रांक
[४०]
दीप
अनुक्रम [६७२]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [४०], निर्युक्तिः [१६८ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सूत्रकृताक्रे २ श्रुतस्क न्धे शीलाकीयावृत्तिः
॥ ३३८ ॥
दान्मोक्षभावाविरोधः तेषां चोपादानक्षयादनागतानुत्पत्तेः संततिच्छेद एव मोक्षः, प्रदीपस्येव तैलवर्त्यभावे निर्वाणमिति, तथा चाहु:- " न तस्य किञ्चिद्भवति, न भवत्येव केवल' मिति । एतच तेषां महामोह विजृम्भितं यतः-- "कर्म चास्ति फलं चास्ति, कर्ता नैवास्ति कर्मणाम् । संसारमोक्षवादित्वमहो ध्यान्ध्यविजृम्भितम् || १ ||" इति । येषां चात्माऽस्ति सांख्यादीनां तेषां प्रक्रतिविकारवियोगो मोक्षः, क्षेत्रज्ञस्य पञ्चविंशतितत्त्वपरिज्ञानादेव विद्यमानः प्रधानविकारैविमोचनं मोक्ष इति तेषामप्येकान्तनित्यवादितया मोक्षाभावः । एवमन्येऽपि नैयायिकवैशेषिकादयः संसाराभावमिच्छन्तोऽपि न मुच्यन्ते, सम्यग्दर्शनादिकस्योपायस्याभावाद् इत्यभ्यूवाह-यदि न तेषां मोक्षः कथं ते लोकस्योपास्या भवन्तीत्याशङ्कयाह – 'तेऽपि' तीर्थिका 'लपन्ति' बुवते, मोक्षं प्रति धर्मदेशनां विदधति, शुण्वन्तीति श्रावकाः हे श्रावका एवं गृहीत यूयं यथाऽहं देशयामि, तथा तेऽपि धर्मश्रावयितारः सन्त एवं 'लपन्ति' भाषन्ते यथाऽनेनोपायेन खर्गमोक्षावाप्तिरिति तद्वचनं मिथ्यात्वोपहतबुद्धयोऽवितथमेव गृह्णन्ति, कूटपण्य|दायिनां विपर्यस्तमतय इवेति । तदेवमादितीर्थंकास्तच्छिष्याश्च पारम्पर्येण मिथ्यादर्शनानुभावात्परान्प्रतारयन्ति तेऽपि च तेषां प्रतीयन्ति, आह-कथमेते प्रावादुका मिथ्यावादिनो भवन्तीति?, अत्रोच्यते, यतस्तेऽप्यहिंसां प्रतिपादयन्ति न च तां प्रधानमोक्षाङ्गभूतां सम्यगनुतिष्ठन्ति कथम् १, सांख्यानां तावज्ज्ञानादेव धर्मो न तेपामहिंसा प्राधान्येन व्यवस्थिता, किंतु पश्च इत्यादिको विशेष इति । तथा शाक्यानामपि दश कुशला धर्मपथा अहिंसापि तत्रोक्ता, न तु सैव गरीयसी धर्मसाधनलेन वैराश्रिता । वैशेषिकाणामपि 'अभिसेचनोपवासत्रह्मचर्य गुरुकुलवासप्रस्थादान यज्ञा दिनक्षत्रमन्त्रकालनियमा दृष्टाः तेषु चाभिषेचनादिषु १] ज्ञानसंतानस्य क्षणपरम्परकस्य वा २ ज्ञान सन्तानान्यभागरूपं हेतुत्वापेक्षया तृतीया हेतुत्वं च मोक्षस्य तदविनाभावित्यात् ४ प्रस्थान प्रस्वादन
Ja Education International
For Parts Only
~207~
२ क्रियास्थानाध्य०
॥३३८॥