SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३२], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [३२] सूत्रकृताङ्गेन कर्मणा परितप्यन्ते अन्तर्दशन्तेपरांच परितापयन्ति । तदेवं तेऽसद्वृत्तयः सन्तो दुःखनशोचनादिक्लेशादप्रतिविरताः सदाभवन्ति। २ क्रिया२ श्रुतस्क एवंभूताश्च सन्तस्ते महताऽऽरम्भेण-प्राणिव्यापादनरूपेण तथा महता समारम्भेण-प्राणिपरितापनरूपेण तथोभाभ्यामप्यारम्भस- स्थानाध्य न्धे शीला मारम्भाभ्यां 'चिरूपरूपैश्च' नानाप्रकारः सावधानुष्ठानैः पापकर्मकृत्यैः 'उदारान्' अत्यन्तोटान् समग्रसामग्रीकान्मधुमद्यमांसा-18 झीयावृत्तिः छुपेतान् 'मानुष्यकान्' मनुष्यभवयोग्यान भोगेभ्योऽप्युत्कटान् भोगभोगान् ते सावधानुष्ठायिनो भोक्तारो भवन्ति । एतदेव दर्श-18 पक्षः ॥३२५॥ यितुमाह-'तंजहे त्यादि, तद्यथेत्युपप्रदर्शने, अन्नमन्त्रकाले यथेप्सितं तस्य पापानुष्ठानात्संपद्यते, एवं पानवखशयनासनादिकमपि। सर्वमेतद्यथाकालं सपूर्वापरं संपद्यते, सह पूर्वेण-पूर्वाह्नकर्तव्येनापरेण च-अपराह्नकर्तव्येन यदिवा पूर्व यत् क्रियते स्नानादिक तथा परं च यत् क्रियते विलेपनभोजनादिकं तेन सह वर्तत इति सपूर्वापरम् , इदमुक्तं भवति-यद्यदा प्राथ्यते तत्तदा संपद्यत इति, अभिलषितार्थप्राप्तिमेव लेशनो दर्शयितुमाह-तद्यथा-विभूत्या स्नातस्तथा कृतं देवतादिनिमित्तं बलिकर्म येन स तथा, तथा कृतानि कौतुकानि-अवतारणकादीनि मङ्गलानि च-सुवर्णचन्दनदध्यक्षतर्वासिद्धार्थकादर्शकस्पर्शनादीनि तथा दुःखमादिप्रति18| धातकानि प्रायश्चित्तानि येन स कृतकौतुकमङ्गलप्रायश्चित्तः, तथा कल्पितश्चासौ मालाप्रधानो मुकुटव २ स तथा विद्यते यस्य स| भवति कल्पितमालामुकुटी, तथा प्रतिबद्धशरीरो-दृढावयवकायो युवेत्यर्थः, तथा 'बग्घारिय'ति प्रलम्बितं श्रोणीसूत्रं-कटिसूत्र मल्लदामकलापश्च येन स तथा, तदेवमसौ शिरसिस्त्रातः नानाविधविलेपनावलिप्तथ कण्ठेकृतमालस्तथापरयथोक्तभूषणभूषितः॥४॥३२५|| सन्महत्याम्-उच्चायां 'महालियाएति विस्तीर्णायां कूटागारशालायां तथा 'महतिमहालये विस्तीर्णे 'सिंहासने' भद्रासने | | समुपविष्टः 'स्त्रीगुल्मेन' युवतिजनेन सार्द्धमपरपरिवारेण 'संपरिवृतो वेष्टितः, तथा 'महता' बृहत्तरेण प्रहतनाट्यगीतवादित्र-18 Sa9apasa9929899292906 दीप अनुक्रम [६६४] SARERainintenatural ~181~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy