________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३२], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [३२]
दीप अनुक्रम [६६४]
टितयाऽपशकुनोऽयमित्येवं मन्यमानः सन् राष्टिपथादपसारयन् साधुमुद्दिश्यावज्ञया 'अप्सराया' चप्पुटिकायाः आस्फालयिता भव-11 त्यथवा तत्तिरस्कारमापादयन् परुषं वचो ब्रूयात् , तद्यथा-ओदनमुण्ड ! निरर्थककायक्लेशपरायण दुर्बुद्धेऽपसराग्रतः, तदसौ भृकुटि वि-18 दध्यादसत्यं वा भूयात् , तथा भिक्षाकालेनापि 'से तस्य भिक्षोरन्येभ्यो भिक्षाचरेभ्योऽनु-पश्चात्प्रविष्टस्य सतोऽत्यन्तदुष्टतयानादेनों ||8|
दापयिता भवति, अपरं च दानोयतं निषेधयति तत्प्रत्यनीकतया, एतच ते थे इमे पापण्डिका भवन्ति त एवंभूता भवन्तीत्याह18'योण्ण'न्ति तृणकाष्ठहारादिकमधमकर्म तदू विद्यते येषां ते तद्वन्तः, तथा भारेण-पतुम्बभारेण पोहलिकादिभारेण वाऽऽक्रान्ताः| पराभग्राः सुखलिप्सवोऽलसा:-क्रमागतं कुटुम्ब पालयितुमसमथों: ते पाषण्डवतमाश्रयन्ति, तथा चोक्तम्-'गृहाश्रमपरो धर्मो, न भूतो ||| न भविष्यति । पालयन्ति नरा धन्याः, क्लीवाः पापण्डमाश्रितामा।।' इत्यादि, तथा 'वसलग ति पला-अधमाः शूद्रजातयतिवर्गप्रतिचारकाः, तथा 'कृपणाः क्लीबा अकिञ्चित्कराः श्रमणा भवन्ति-प्रव्रज्यां गृहन्तीति ।। साम्प्रतमेषामगारिकाणामत्यन्तविपर्यस्तमतीनामसद्वृत्तमाविर्भावयन्नाह ते हि साधुवर्गापवादिनः सद्धर्मप्रत्यनीका इदमेव 'जीवितं' परापवादोद्दद्दनजीवितं 'धिगजी[वितं' कुत्सितं जीवितं साधुजुगुप्सापरायणं संप्रतिवृहन्ति, एतदेवासवृत्तजीवितं प्रशंसन्तीति भावः। ते चेहलोकप्रतिबद्धाः साधुजु|| गुप्साजीविमो मोहान्धाः साधूनपवदन्ति, नापि च ते पारलौकिकस्वार्थस्य साधनम्-अनुष्ठान किश्चिदपि स्वल्पमपि 'श्लिष्यन्ति।
समाश्रयन्ति, केवलं से परान् साधून वागादिमिरनुष्ठानखयन्ति पीडामुत्पादयन्ति आत्मनः परेषां च, तथा तेऽज्ञानान्धास्तथा तस्कुर्वन्ति येनाधिकं शोषन्ते, परामपि शोचयन्ति-तुर्मापितादिमिः शोक चोत्पावयन्ति, तथा ते परान 'जूरयन्ति' गहेन्ति, तथा18 विष्यन्ति-सायावयन्त्यात्मानं पराश्य, तथा ते बराका अपुष्टवर्माणोऽसदनुष्टाना खतः पीयन्ते परांश्च पीडयन्ति, तथा ते पापे
eseeeeeesersesesesesee
~180