SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [३१] दीप अनुक्रम [६६३] [भाग-4] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [३१], निर्युक्तिः [१६८ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः पथ' सारमेयपापर्द्धिभावं प्रतिज्ञाय तमेव श्वानं तेन वा 'परं' मृगसूकरादिकं असं प्राणिनं व्यापादयेत् तस्य च हननादिकाः क्रियाः कुर्यादिति । अथैकः कथिदनाय निर्विवेकः 'सोवणियंतिय भावं'ति श्रभिवरति शौवनिकः अन्तोऽस्यास्तीत्यन्तिकोइन्ते वा चरत्यान्तिकः पर्यन्तवासीत्यर्थः, शौवनिकवासावान्तिकथ शौवनिकान्तिकः -- क्रूर सारमेयपरिग्रहः प्रत्यन्तनिवासी च प्रत्यन्तनिवासिभिर्वा श्रभिवरतीति, तदसौ तद्भावं प्रतिसंधाय दुष्टसारमेयपरिग्रहं प्रतिपद्य, मनुष्यं वा कञ्चन पथिकमभ्यागतमन्यं वा मृगसूकरादिकं असं प्राणिनं हन्ता भवति, अयं च ताच्छीलिकस्तृन् द्रप्रत्ययो वा द्रष्टव्यः तृचि तु साध्याहारं प्राग्वव्याख्येयं तद्यथा- पुरुषं व्यापादयेत् तस्य च हन्ता छेता इत्यादि, तुन्तुद्रप्रत्ययौ प्रागपि योजनीयाविति । तदेवमसी महाक्रूरकर्मकारी महद्भिः कर्मभिरात्मानमुपख्यापयिता भवतीति । उक्ताऽसदाजीवनोपायभूता वृत्तिः, इदानीं कचित्कुतश्चिन्नि मित्तादभ्युपगमं दर्शयति Eucation International से एगइओ परिसामज्झाओ उट्टित्ता अमेयं हणामित्तिकडु तित्तिरं वा वहगं वा लावगं वा कवोयगं वा जिला अन्न वा तसं पाणं हंता जाव उवक्वाइन्ता भवइ ॥ से एगहओ केणइ आयाणेणं विरुद्धे समाणे अदुवा खलदाणेणं अदुवा सुराधालएणं गाहाबतीण वा गाहावइपुताण वा सयमेव अगfuaryणं सस्साई झामेइ अनेणवि अगणिकाएणं सस्साई सामावेश अगणिकाएणं सस्साई झामतंपि अन्नं समजाण इति से महया पावकम्मेहिं अत्ताणं उबक्स्वाइत्ता भव || से एगइओ केणइ आयाणेणं विरुद्धे समाणे अडवा ग्वलदाणेणं अदुवा सुराधालपणं गाहावतीण वा गाहावपुत्ताण वा For Parts Only ~ 174~ waryra
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy