SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३१], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [३१] स्वाद्या दीप अनुक्रम [६६३] मूत्रकृताङ्गेखत्रखननसं प्रतिपद्यानेनोपायेनात्मानमहं कर्तयिष्यामीत्येवं प्रतिज्ञा कृता तमेव प्रतिपद्यते, ततोऽसौ संधि छिन्दन खत्रं खनन । २ क्रिया२श्रुतस्क- प्राणिनां (हन्ता) छेना भेत्ता विलुम्पयिता भवतीति, एतच कखाऽऽहारमाहारयतीति, एतचोपलक्षणमन्यांच कामभोगान् ||२|| स्थानाध्य० न्धे शीला- स्वतो भुलेऽन्यदपि शातिगृहादिकं पालयतीत्येवमसी महद्भिः पापैः कर्मभिरात्मानमुपल्यापयति ।। अर्थकः कबिदसदनुष्ठायी || अधर्मपक्षेझीयावृत्तिः 8 घुघुरादिना ग्रन्थिच्छेदकभावं प्रतिपद्य तमेवानुयाति, शेषं पूर्ववत् ॥ अथैकः कश्चिदधर्मकर्मवृत्तिः उरभ्रा-उरणकास्तैश्चरति ऽनुगामुक॥३२॥ यः स औरधिकः, स च तदूर्णया तन्मांसादिना वाऽऽत्मानं वर्तयति, तदेवमसौ तद्भाव प्रतिपद्योरनं वाज्यं वा त्रसं प्राणिनं खमांसपुष्टयर्थ व्यापादयति, तस्य वा हन्ता छेत्ता भेत्ता भवतीति शेषं पूर्ववत् ॥ अत्रान्तरे सौकरिकपदं, तच्च स्वबुद्धा व्याख्येय, सौकरिका:-श्वपचाश्चाण्डाला. खट्टिका इत्यर्थः ॥ अथैकः कश्चित् क्षुद्रसच्चो 'वागुरिकभावं' लुब्धकलं 'प्र|तिसंधाय' प्रतिपय वागुरया 'मृग' हरिणमन्यं वा वसं प्राणिनं शशादिकमात्मवृत्यर्थ खजनावर्थ वा व्यापादयति, तस्य च हन्ता छेत्ता मेत्ता भवति, शेष पूर्ववत् ।। अथैकः कश्चिदधमोपायजीवी शकुना-लावकादयस्तैश्चरति शाकुनिकस्तद्भाव प्रति| संधाय तन्मांसाद्यर्थी शकुनमन्यं वा त्रसं ग्यापादयति, तस्य च हननादिकां क्रियां करोतीति, शेषं पूर्ववत् ॥ अथैकः 181 |कश्विदधमाधमो मात्स्यिकमा प्रतिपद्य मत्स्य वाऽन्य(वा)जलचरं प्राणिनं व्यापादयेत् , हननादिकाः वा क्रियाः कुर्यात् , शेषं । | सुगमम् || अर्थकः कश्चिद्गोपालकभावं प्रतिपद्य कस्याविद्गोः कुपितः सन् तां गां 'परिविच्य' पृथक् कृखा तथा हन्ता ॥३२॥ | छेत्ता भेत्ता भूयो भूयो भवति, शेषं पूर्ववत् ॥ अथैकः कश्चित्क्रूरकर्मकारी गोपातकमावं प्रतिपद्य गामन्यतरं वा त्रसं|| प्राणिनं व्यापादयेत् , तस्य च हननादिकाः क्रियाः कुर्यादिति ॥ अथैकः कश्चिज्जघन्यकर्मकारी 'शौवनिकभावं प्रति eversectrotaoiseaseserveedepen ~173~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy