SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३१], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक वेशीला सूत्रकृताङ्गे २ श्रुतस्ककीयावृत्तिः ॥३२०॥ [३१] दीप अनुक्रम [६६३] परिजविय हंता जाव उवक्खाइत्ता भवइ ॥ से एगइओ सोवणियभावं पडिसंधाय तमेव सुणगं वा R२ क्रियाअन्नयरं वा तसं पाणं हंता जाव उवक्खाइत्ता भव ॥ से एगइओ सोवणियंतियभावं पडिसंधाय तमेव स्थानाध्य. मणुस्सं वा अन्नयरं वा तसं पाणं हंता जाव आहारं आहारेति, इति से महया पावहिं कम्मेहिं अत्ताणं अधमेपथेउवक्वाइत्ता भवइ ॥ सूत्रं ३१॥ ऽनुगामुकस एकः कदाचिनिस्त्रिंशः साम्प्रतापेक्षी अपगतपरलोकाध्यवसायः कर्मपरतया भोगलिप्सुः संसारस्वभावानुवती आत्मनिमित्तं त्वाधा: वेत्येतान्यनुगामुकादीन्यन्यकर्तव्यहेतुभूतानि चतुर्दशासदनुष्ठानानि विधत्ते, तथा-ज्ञातयः-खजनास्तनिमित्तं तथाऽगारनिमिर्च-गृ-18 हसंस्करणार्थ सामान्येन वा कुटुम्बार्थ परिवारनिमित्तं वा-दासीदासकर्मकरादिपरिकरकृते तथा ज्ञात एव ज्ञातकः-परिचितस्तमुद्दिश्य तथा सहवासिकं वा प्रतिवेश्मिकै निश्रीकृत्यैतानि वक्ष्यमाणानि कुर्यादिति संबन्धः । तानि च दर्शयितुमाह-'अदुवे त्यादि, अथवेत्येवं वक्ष्यमाणापेक्षया पक्षान्तरोपलक्षणार्थः, गच्छन्तमनुगच्छतीत्यनुगामुकः, स चाकार्याध्यवसायेन विवक्षितस्थान8 कालाधपेक्षया विरूपकर्तव्यचिकीपुस्तं गच्छन्तमनुगच्छति, अथवा तस्सापकर्तव्यस्थापकारावसरापेक्ष्युपचरको भवति, अथवा का तख प्रातिपथिको भवति-प्रतिपथ-संमुखीनमागच्छति, अथवाऽऽत्मखजनार्थ संधिरछेदको भवति-चौर्य प्रतिपद्यते, अथवोर:| मेषेवरारभ्रिकः अथवा सौकरिको भवति, अथवा शकुनिभिः-पक्षिभिश्वरतीति शाकुनिकः अथवा वागुरया-मृगादिवन्धनरज्ज्वा || ॥३२०॥ || चरति वागुरिका, अथवा मत्स्यैश्वरति मात्स्यिका, अथवा गोपालभावं प्रतिपद्यते, अथवा गोपातकः स्याद् , अथवा श्वभिश्वरति || शौवनिकः शुनां परिपालको भवतीत्यर्थः, अथवा 'सोवणियं ति श्वभिः पापाद्धं कुर्वन्मृगादीनामन्तं करोतीत्यर्थः ।। Receaeeeeeeececeo ~171~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy