________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [२८], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [२८]
दीप अनुक्रम [६६०]
खलु तस्स तप्पत्तियं सावजंति आहिजइ, दुवालसमे किरियट्टाणे लोभवत्तिएत्ति आहिए ॥ इच्चेयाई
दुवालस किरियट्ठाणाई दविएणं समणेण वा माहणेण वा सम्म सुपरिजाणिअबाई भवंति ॥ सूत्र २८॥ 11 एकादशात् क्रियास्थानादनन्तरमथापरं द्वादशं क्रियास्थानं लोभनत्ययिकमाख्यायते, तद्यथा-य इमे वक्ष्यमाणा अरण्ये बस18न्तीत्यारण्यकाः, ते च कन्दमूलफलाहाराः सन्तः केचन वृक्षमूले वसन्ति, केचनावसथेषु-उटजाकारेषु गृहेषु, तथा अपरे ग्रामादि-18 18| कमुपजीवन्तो ग्रामस्थान्ते-समीपे वसन्तीति प्रामान्तिकाः, तथा 'कचित्' कार्य मण्डलप्रवेशादिके रहस्यं येषां ते कचिद्राहसिकाः, || 81 ते च 'न बहुसंयता' न सर्वसावधानुष्ठानेभ्यो निवृत्ताः, एतदुक्तं भवति-न बाहुल्पेन बसेषु दण्डसमारम्भं विदधति, एकेन्द्रियो-18
पजीविनस्वविगानेन तापसादयो भवन्तीति, तथा 'न बहुविरता' न सर्वेष्वपि प्राणातिपातविरमणादिषु तेषु वर्तन्ते, किंतु द्रव्यतः कतिपयव्रतवर्तिनो न भावतो, मनागपि तत्कारणस सम्यग्दर्शनस्थाभावादित्यभिप्रायः, इत्येतदाविभावयितुमाह। 'सबपाणे'त्यादि, ते धारण्यकादयः सर्वप्राणिभूतजीवसवेभ्य आत्मना-खतः अविरता:-तदुपमर्दकारम्भादविरता इत्यर्थः ।
तथा ते पापण्डिका आत्मना-खतो बहूनि सत्या(त्य)मृपाभूतानि वाक्यानि एवं वक्ष्यमाणनीत्या विशेषेण 'युञ्जन्ति प्रयुञ्जन्ति || 18शुवत इत्यर्थः, यदिवा सत्यान्यपि तानि प्राण्युपमर्दकलेन मृषाभूतानि सत्या(त्य)मृपाणि, एवं ते प्रयुञ्जन्तीति दर्शयति तयथा-18
R/ अहं ब्राह्मणखाद्दण्डादिभिर्न हन्तव्योऽन्ये तु शूद्रखाद्धन्तन्याः, तथाहि तद्वाक्य-'शूद्र व्यापाद्य प्राणायाम जपेत् , किंचिद्वा दद्यात् , 18 तथा क्षुद्रसत्त्वानामनखिकानां शकटभरमपि च्यापाद्य ब्राह्मणं भोजये(दि)त्यादि, अपरं चाहं वर्णोत्तमखात नानापयितव्यों
ऽन्ये तु मत्तोऽधमाः समाज्ञापयितव्याः, तथा नाहं परितापयितव्योऽन्ये तु परितापयितव्याः, तथाऽहं वेतनादिना कर्मकरणाय न8
-
~1604