SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [२०], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [२०] दीप अनुक्रम [६५२] सूत्रकृताङ्गे सोऽकस्माद्दण्ड इत्युच्यते । अधुना बनस्पतिमुद्दिश्याकस्माद्दण्डमाह-'से जहे' त्यादि, तद्यथा नाम कश्चित्पुरुषः कपीवला- २ क्रिया२श्रुतस्क-दिःशाल्यादेः-धान्यजातस्य 'श्यामादिकं' तृणजातमपनयन् धान्यशुद्धिं कुर्वाणः सन्नन्यतरस्य तृणजातस्थापनयनार्थ 'शस्त्रं स्थानाध्य न्धं शीला- दानादिकं निसृजेत् , स च श्यामादिकं तृणं छेत्स्यामीतिकृखाऽकस्साच्छालिं वा यावत् रालकं वा छिन्याद्रक्षणीयस्मैवासावकसा अकस्साह दीयावृत्तिः छेत्ता भवति, इत्येवमन्यस्याय-अन्यकृतेऽन्यं वा 'स्पृशति' छिनत्ति, यदिवा 'स्पृशती' त्यनेनापि परितापं करोतीति दर्श-18|| ष्टिविषया 18 सदण्डौ ॥३०॥ यति, तदेवं खलु 'तस्य' तत्कर्तुः 'तत्प्रत्ययिकम्' अकस्माद्दण्डनिमित्तं 'सावद्य' मिति पापम् 'आधीयते' संबध्यते, तदेतच्चतुर्थ || दण्डसमादानमकस्माद्दण्डप्रत्ययिकमाख्यातमिति ॥ . अहावरे पंचमे दंडसमादाणे दिडिविपरियासियादंडवत्तिएत्ति आहिजइ, से जहाणामए केइ पुरिस माईहिंवा पिईहिं वा भाईहिं था भगिणीहिं वा भजाहि वा पुत्तेहिं वा धूताहिं वा सुण्हार्हि वा सद्धिं संवसमाणे मित्तं अमित्तमेव मन्नमाणे मित्ते हयपुवे भवइ दिहिविपरियासियादंडे ॥ से जहाणामए केइ पुरिसे गामघायंसि वा णगरघायंसि वा खेड० कब्बड० मडंबघायंसि वा दोणमुहघायंसि वा पद्दणघायंसि वा आसमघायंसि वा सन्निवेसघायंसि वा निग्गमघायंसि वा रायहाणिघायंसि वा अतेणं तेणमिति मन्नमाणे अतेणे हयपुचे भवइ दिडिविपरियासियादंडे, एवं खलु तस्स तप्पत्तियं सावजंति आहिजइ, पंचमे दंडस ॥३०९॥ मादाणे दिडिविपरियासियादंडवत्तिएत्ति आहिए ॥ सूत्रम् २१ ॥ अथापरं पञ्चमै दण्डसमादानं दृष्टिविपर्यासदण्डप्रत्ययिकमित्याख्यायते, तद्यथा नाम कश्चित्पुरुषः चारभट्टादिको मातृपितृश्रा-18 everserseceasotseiseatserseasee 392909999990sabass909 पंचमा दृष्टिविपर्यासदंड-क्रिया आरभ्यते, ~149~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy