SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [१६], नियुक्ति: [१६८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥३०॥ शक्रिया [१६] सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु किरियाठाणे णामज्झयणे पण्णत्ते, तस्स णं अपम? 18२ क्रियाइह खलु संजहेणं दुवे ठाणे एवमाहिजंति, तंजहा-धम्मे चेव अधम्मे चेव उवसंते व अणुवसंते चेव । स्थानाध्यतत्थ णं जे से पढमस्स ठाणस्स अहम्मपक्खस्स विभंगे तस्स णं अयम? पपणते, इह खलु पाईणं यत्रयोदवा ६ संगतिया मणुस्सा भवंति, तंजहा-आरिया वेगे अणारिया बेगे उच्चागोया वेगे णीयागोया वेगे कायमता वेगे हस्समंता वेगे सुवण्णा बेगे दुषण्णा बेगे सुरूवा वेगे तुरूवा वेगे ॥ तेसिं च णं इमं एतारूवं स्थानानि दंडसमादाणं संपेहाए तंजहा-णेरइएसु वा तिरिवखजोणिएसु वा मणुस्सेसु वा देवेसु वा जे यावन्ने तहप्पगारा पाणा विन्नू वेयणं वेयंति ॥ तेसिं पि य णं इमाईतेरस किरियाठाणाई भवंतीतिमक्खायं, तंजहा अहादंडे १ अणहादंडे २हिंसादंढे ३ अकम्हादंडे ४ विट्ठीविपरियासियादंडे ५ मोसबत्तिए ६ अदिनादाणवत्तिए ७ अज्झस्थवत्तिए ८ माणवत्तिए १मित्तदोसवत्तिए १० मायावत्तिए ११ लोभवत्तिए १२ इरियावहिए १३ ॥ (मूत्रं १६) सुधर्मस्वामी जम्यूस्खामिनमुद्दिश्येदमाह, तद्यथा-श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातम्-इह खलु क्रियाखानं नामाध्ययनं | | भवति, तस्य चायमर्थः-इह खलु 'संजूहेणीति 'सामान्येन' संक्षेपेण समासतो द्वे स्थाने भवतः, य एते क्रियावन्तस्ते सर्वेऽप्य- ॥३०५॥ नयोः स्थानयोरेवमाख्यायन्ते, तद्यथा-धर्मे चैवाधर्मे चैव, इदमुक्तं भवति-धर्मस्थानमधर्मस्थानं च, यदिवा-धर्मादनपेतं धर्म्य | विपरीतमधये, कारणशुद्धा च कार्यशुद्धिर्भवतीत्याह-उपशान्तं यत्तद्धर्मस्थानम् , अनुपशान्तं चाधर्मस्थानं, तत्रोपशान्ते-उपश Seeeeeeeeeeeeeees दीप अनुक्रम [६४८] मूल-सूत्रस्य आरम्भ: ~1414
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy