SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१५], नियुक्ति: [१६४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१५]] सूत्रकता किं तत्र कश्चिदुपायः स नास्ति ? येनोपायेन गृहीतकमलः सन् ता पुष्करिणीमुल्लङ्घयेदविपन्न इति । तदुल्लङ्घनोपायं दर्शयितुमाह-18१पौण्डरी. २ श्रुतस्क- 'विद्या वे' त्यादि, विद्या वा काचित्प्रज्ञाप्यादिका देवताकर्म वाऽथवाऽऽकाशगमनलब्धिर्वा कस्खचिद्भवेत् तेनासावविपन्नो गृहीतपो- काध्यय० न्धे शीला-1 ण्डरीकः सनुलायेत्ता पुष्करिणीम्, एष च जिनरुपायः समाख्यात इति । सर्वोपसंहारार्थमाह-'मुद्धप्पे' त्यादि, शुद्धप्रयोगविद्या सिद्धा भिक्षोवृत्तिः कीयावृत्तिः जिनस्व विज्ञानरूपा विधा नान्यस्य कस्यचिद्यया विद्यया तीर्थकरदर्शितया भव्यजनपौण्डरीकाः सिद्धिमुपगच्छन्तीति । गतोऽनुगमः ॥ ॥३०॥ 18 साम्प्रतं नयाः, ते च पूर्ववद्र्ष्टच्या इति ।। समाप्तं पौण्डरीकाख्यं द्वितीयश्रुतस्कन्धे प्रथमाध्ययनमिति ॥ [ग्रन्थानम् १०३०] | दीप अनुक्रम [६४७] sestaeseesesesesesesesesese YA इति श्रीसूत्रकृताङ्गे पौण्डरीकाख्यमाद्यमध्ययनं समाप्तम् ॥ AWAR ENE ॥३०॥ अत्र द्वितीय श्रुतस्कन्धे प्रथम अध्ययनं परिसमाप्तं ~137~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy