________________
आगम (०२)
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१५], नियुक्ति: [१६१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१५]]
जलमालकहमाल बहुविवल्लिगहणं च पुक्खरिणिं । जंघाहि व बाहाहि व नावाहि व तं दुरवगाहं ॥ १६१ ॥ पउम उल्लंघेनुं ओयरमाणस्स होइ बावत्ती। किं नथि से उवाओ जेणुल्लंघेज अषिवन्नो ॥१६॥ |विला व देवकर्म अहवा आगासिया विउच्चणया । पउमं उलंघेतुं न एस इणमो जिणक्खाओ ॥ १६३ ॥ |सुद्धप्पओगविजा सिद्धा उ जिणस्स जाणणा विजा । भवियजणपोंडरीया उ जाए सिद्धिगतिमुवेति ॥ १६४॥18 | इह 'उपमा' दृष्टान्तः 'पौण्डरीकेण श्वेतशतपत्रेण कृतः, तस्खेहाभ्यर्हितखात्, तस्यैव चोपचयेन सर्वावयवनिष्पत्तियांवद्विशिष्टो-1 पायेनोद्धरणं, दाटोन्तिकाधिकारस्तु पुनरत्र भणितः-अभिहितश्चक्रवादेर्भव्यस्य जिनोपदेशेन सिद्धिरिति, तस्यैव पूज्यमानखा-1
दिति । पूज्यत्वमेव दर्शयितुमाह-'सुरमणुय' इत्यादि, सुरादिषु चतुर्गतिकेषु जन्तुषु मध्ये मनुजाश्चरित्रस्य-सर्वसंवररूपस्य प्रभवः-18 18 शक्ता वर्तन्ते, न शेषाः सुरादयः, तेष्वपि मनुजेषु महाजननेतारचक्रवादयो वर्तन्ते, तेषु प्रबोधितेषु प्रधानानुगामिसात् इतर
जनः सुप्रतियोध एव भवतीत्यतोन चक्रवर्त्यादिना पौण्डरीककल्पेनाधिकार इति । पुनरप्पन्यथा मनुजप्राधान्य दर्शयितुमाह'अविय हु' इत्यादि, गुरुकर्माणोऽपि मनुजा आसंकलितनरकायुषोऽपि-नरकगमनयोग्या अपि तेऽप्येवंभूताजिनोपदेशात्तेनैव भवेन समस्तकमेक्षयात् सिद्धिगामिनो भवन्तीति । तदेवं दृष्टान्तदान्तिकयोस्तात्पर्यार्थ प्रदर्श्य दृष्टान्तभूतपौण्डरीकाऽऽधारायाः पुष्करि-18 शाण्या दुरवगाहिलं सूत्रालापकोपा नियुक्तिकृद्दर्शयितुमाह-'जलमाले त्यादि, जलमालाम्-अत्यर्थप्रचुरजला तथा कर्दममाला-| IS| म्-अप्रतिष्ठिततलतया प्रभूततरपा तथा बहुविधवल्लिगहनां च पुष्करिणी जाभ्यां वा बाहुभ्यां वा नावा वा दुस्तरां पुष्करिणी, TRI
| दृष्ट्वेति क्रियाध्याहारः, किंचान्यत्-'पउम' इत्यादि, तन्मध्ये पवरपौण्डरीकं गृहीखा समुत्तरतोऽवश्यं व्यापत्तिः प्राणानां भवेत् ,
seeoeseceneceseeeeeeeee
Sa9020908982030203020
दीप अनुक्रम [६४७]
~136~