SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१५], नियुक्ति: [१५७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१५]] पौण्डरीकाध्य. अहिंसापरिभावना साधी सूत्रकृताङ्गे 18 गृहीतं स्यात् , तदेवं दोषदुष्टं च शाखा खयं न भुञ्जीत नाप्यपरेण भोजयेत् न च भुञ्जानमपरं समनुजानीयादित्येवं दुष्टाहारदोषा- २ श्रुतस्क- निवृत्तो भिक्षुर्भवतीति । अथ पुनरेवं जानीयादित्यादि, तद्यथा-विद्यते तेषां गृहस्थानामेवभूतो वक्ष्यमाणः 'पराक्रमः' सामर्थ्य- धे शीला- माहारनिवर्तनं प्रत्यारम्भस्तेन च यदाहारजातं निर्वतितं 'यस्य चार्थाय' यत्कृते तत् 'चेतित'मिति द निष्पादित 'स्था' डीयावृत्तिः भवेत् , यत्कृते च तनिष्पादितं सत्स्वनामग्राहमाह, तद्यथा-आत्मनः स्खनिमित्तमेवाहारादिपाकनिर्वर्तनं कृतमिति, तथा पुत्राद्यर्थ ॥३०॥ यावदादेशाय आदिश्यते यस्मिन्नागते संभ्रमेण परिजनस्तदासनदानादिव्यापारे स आदेश:-प्राधूर्गकस्तदर्थ वा पृथक्प्रहेणार्थ |विशिष्टाहारनिर्वतनं क्रियते, तथा श्यामा-रात्रिस्तस्थामशनमाशः श्यामाशस्तदर्थ, प्रातरशनं प्रातराशः-प्रत्यूपस्थेव भोजनं तदर्थ | 'सन्निधिसंनिचयों विशिष्टाहारसंग्रहस्य संचयः क्रियते । अनेन चैतत्प्रतिपादितं भवति-पालवृद्धग्लानादिनिमित्तं प्रत्यूषादिसमयेष्वपि भिक्षाटनं क्रियते, तस्स चायमभिहितः संभवः, स च 'संनिधिसंचय' इहेकेषां मानवानां भोजनायें भवति, तत्र भिक्षुरुयतविहारी परकृतपरनिष्ठितमुद्गमोत्पादनैपणाशुद्धमाहारमाहरेत् , अत्र च परकृतपरनिष्ठिते चखारो भङ्गाः, तद्यथा-तस्य कृतं | तस्यैव च निष्ठितं, तस्य कृतमन्यस्य निष्ठितम् , अन्यस्य कृतं तवैव निष्ठितम् , अन्यस कृतमम्यस्य निष्ठितमित्ययं चतुर्थों भङ्गः सूत्रेणोपात्तः, अयं च शुद्धो द्वितीयश्च अन्यख निष्ठितखात् , तत्राधाकोदेशिकादय उद्गमदोषाः पोडश तथोत्पादनादोषा धात्रीदत्यादिकाः पोडशेव तथैपणादोपाः शवितादयो दया, एवमेभिर्चािचखाविदोपै रहितखाच्छुद्धं, तथा शस्त्रम्-अश्यादिकं तेनातीतग्रासुकीकृतं 'शत्रपरिणामित'मिति शस्त्रेण खकायपरकायादिना निर्जीवीकृतं वर्णगन्धरसादिभिश्व परिणमितं, हिंसां प्राप्तं हिं आदिशब्दस्य प्रकारार्थत्याद दुहितृस्नुषाः, यावच्छन्दश्च धान्यावर्धम् । २ शनासनदा०प्र० । ३ समुदायस्य । दीप अनुक्रम [६४७] Cassemesesestaekeese alreaceae 2000. ॥३०॥ ~131~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy