________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक -1, मूलं [२३...], नियुक्ति: [१३१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२, अंग सूत्र-०२] "सुत्र कृत् मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक
||२३||
मृत्रकता ति, तद्यथा-प्रव्रज्यया शिक्षया च, यस्य प्रत्रज्या दीयते शिक्षा वा यो ग्राह्यते स द्विप्रकारोऽपि शिष्यः, इह [त] पुनः शिक्षाशि-/१४ ग्रन्थाशीलाका- येण 'प्रकृतम्' अधिकारो यः शिक्षां गृह्णाति शैक्षकः तच्छिक्षयेह प्रस्ताव इत्यर्थः । यथाप्रतिज्ञातमधिकृत्याह-यः शिक्षा गृहाति ध्ययन
18 शैक्षकः स द्विविधो-द्विप्रकारो भवति, तद्यथा-ग्रहणे प्रथममेवाचार्यादेः सकाशाच्छिक्षां-इच्छामिच्छातहकारादिरूषां गृह्णाति || चियुतं शिक्षति, तथा शिक्षितां चाभ्यस्थति-अहर्निशमनुतिष्ठति स एवंविधो ग्रहणासेवनाभेदभिन्नः शिष्यो ज्ञातव्यो भवति, तत्रापि
ग्रहणपूर्वकमासेवनमितिकृताऽऽदावेव ग्रहणशिधामाह-शिक्षाया 'ग्रहणे' उपादानेऽधिकृते त्रिविधो भवति शैक्षकः, तद्यथा-18 1॥२४॥
| सूत्रेऽर्थे तदुभये च, मूत्रादीन्यादावेव गृहन् सूत्रादिशिक्षको भवतीति भावः ।। साम्प्रतं ग्रहणोत्तरकालभाविनीमासेवनाम|धिकृत्याह-यथावस्थितमूत्रानुष्ठानमासेवना तया करणभूतया द्विविधो भवति शिक्षक, तद्यथा-'मूलगुणे' मूलगुणविषये आसेब| मानः-सम्यगमूलगुणानामनुष्ठानं कुर्वन् तथा 'उत्तरगुणे च' उत्तरगुणविषयं सम्यगनुष्ठानं कुर्वाणो द्विरूपोऽप्यासेवनाशिक्षको भवति, तत्रापि मूलगुणे पश्चप्रकार:-प्राणातिपातादिविरतिमासेवमानः पञ्चमहाव्रतधारणात्पञ्चविधो भवति मूलगुणेष्वासेवनाशिक्षका, तथोत्तरगुणविषये सभ्यपिण्डविशुद्धयादिकान् गुणानासेवमान उत्तरगुणासेवनाशिक्षको भवति, ते चामी उत्तरगुणा:'पिंडस्स जा विसोही समिईओ भावणा तवो दुविहो । पडिमा अभिग्गहाविय उत्तरगुणमो वियाणाहि ॥१॥ यदिवा सेत्स्यप्यन्येघूत्तरगुणेषु प्रधाननिर्जराहेतुतया तप एव द्वादशविधमुत्तरगुणवेनाधिकृत्याह-'उत्तरगुणे उत्तरगुणविषये तपो द्वादशभेदमिन्नं
॥२४॥ IS यः सम्यग् विद्यते स आसेवनाशिक्षको भवतीति ।। शिष्यो खाचार्यमन्तरेण न भवत्यत आचार्यनिरूपणमा(णाया)ह-शिष्यापेक्षया
पिण्डस्य वा विशोधिः समितयो भावनालपो द्विविधम् । प्रतिमा अभिग्रहा अपि चोत्तरगुणा (इति) विजानीहि ॥ १॥ २ सत्सप्यते प्र० ।
eaceaeacesesesecsceser
दीप
अनुक्रम [५७९]
ग्रन्थ शब्दस्य निक्षेपा:, ग्रहण-आसेवन शिक्षा,
~13~