________________
आगम
[भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [१.], अध्ययन [१४], उद्देशक -, मूलं [२३...], नियुक्ति: [१२७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२, अंग सूत्र-[२] "सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
अथ ग्रन्थनामकं चतुर्दशमध्ययनं प्रारभ्यते ।
प्रत सूत्रांक ||२३||
दीप अनुक्रम [५७९]
| उक्तं त्रयोदशमध्ययनं, साम्प्रतं चतुर्दशमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने याथातथ्यमिति सम्यकचारित्रम| भिहितं, तम याद्याभ्यन्तरग्रन्थपरित्यागादवदातं भवति, तत्यागानेनाध्ययनेन प्रतिपाद्यत इत्यनेन संबन्धेनायातस्यास्वाध्यय-18 |नस्य चखायनुयोगद्वाराण्युपक्रमादीनि भवन्ति, तत्रोपक्रमद्वारान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-सबाह्याभ्यन्तरग्रन्थपरित्यागी वि-13 धेय इति । नामनिष्पने तु निक्षेपे आदानपदाद्गुणनिष्पन्नखाच ग्रन्थ इति नाम, तं ग्रन्थमधिकृत्य नियुक्तिकदाह
गंधो पुज्युष्टिो दुविहो सिस्सोय होति णायचो । पब्वावण सिक्खावण पगयं सिक्खावणाए उ ॥ १२७॥ 8 सो सिक्खगो य दुविहो गहणे आसेवणाय णापब्बो । गहणमि होति तिथिहो सुत्ते अत्थे तदुभए य ॥१२८॥ 18| आसेवणाय दुविहो मूलगुणे चेव उत्तरगुणे य । मूलगुणे पंचविहो उत्तरगुण बारसविहो उ ॥ १२९ ॥ IK आयरिओऽविय दुविहो पब्वावंतो व सिक्खचंतो य । सिक्खाचतो दुविहो गहणे आसेवणे चेव ।। १३०॥
गाहार्वितो तिविहो सुत्ते अत्थे य तदुभए चेव । मूलगुण उत्तरगुणे दुविहो आसेवणाए उ ॥ १३१ ॥ 1 ग्रन्थो द्रव्यभावभेदभिन्नः क्षुल्लकनैर्ग्रन्थ्यं नाम उत्तराध्ययनेष्वध्ययनं तत्र पूर्वमेव सप्रपञ्चोऽभिहितः, इह तु ग्रन्थं द्रव्यभाव
भेदभिन्नं यः परित्यजति शिष्य आचारादिकं वा ग्रन्थं योऽधीतेऽसौ अभिधीयते, स शिष्यो 'द्विविधो द्विप्रकारो ज्ञातव्यो भव-181
deseserpenercedeseseserverseseces
FuParsonTAPramunomy
अत्र चतुर्दशं अध्ययनं “ग्रन्थ आरब्धं, पूर्व-अध्ययनेन सह अभिसंबंध:, ग्रन्थ शब्दस्य निक्षेपा:
~12~