SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१३], नियुक्ति: [१५७] Receicesereer प्रत सूत्रांक [१३] IN यदपीदं शरीरमदारं-शोभनावयवरूपोपेतं विशिष्टाहारोपचितम् , एतदपि मयाऽवश्यं प्रतिक्षणं विशीर्यमाणमायुपः क्षये विप्रहात व्यं भविष्यतीत्येतदवगम्य शरीरानित्यतया संसारासारतां 'संख्याय' अवगम्य परित्यक्तसमस्तगृहप्रपञ्चो निष्किश्चनतामुपगम्य स भिक्षुर्देहदीर्घसंयमयात्रार्थ भिक्षाचर्यायां समुत्थितः सन् द्विधा लोकं जानीयादिति । तदेव लोकद्वैविध्य दर्शयितुमाहतद्यथा-जीवाश्व-प्राणधारणलक्षणास्तद्विपरीताचाजीवा-धर्माधर्माकाशादयः, तत्र तस्य भिक्षोरहिंसाप्रसिद्धये जीवान् विभागेन दर्शयितुमाह -जीवा अप्युपयोगलक्षणा द्विधा, तद्यथा-त्रस्सन्तीति बसा-दीन्द्रियादयः तथा तिष्ठन्तीति स्थावरा:-पृथिवीकाया-1 दयः । तेऽपि सूक्ष्मवादरपर्याप्तकापर्याप्तकादिभेदेन बहुधा द्रष्टव्याः, एतेषु चोपरि बहुधा च्यापारः प्रवर्तते ।। साम्प्रतं तदुपमदे-16 कव्यापारकन् दशेयत्राहइह खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माणावि सारंभा सपरिग्गहा, जे इमे तसा थावरा पाणा ते सयं समारभंति अनेणवि समारंभावेंति अण्णंपि समारभंतं समणुजाणंति ॥ इह खल्लु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, जे इमे कामभोगा सचिता वा अचित्ता चा ते सयं परिगिण्हंति अन्नेणवि परिगिण्हाति अन्नपि परिगिण्हतं समणुजाणंति ॥ इह खलु गारत्या सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, अहं खलु अणारंभे अपरिग्गहे, जे खलु गारत्था सारंभा सपरिग्गहा, संतेगतिया समणा माहणावि सारंभा सपरिग्गहा, एतेसिं चेव निस्साए बंभचेरवासं वसिस्सामो, कस्स गं तं हेउं?, जहा पुर्व तहा अवरं जहा अवरं sekesesecececececemerceroece4 दीप अनुक्रम [६४५] Sce पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~120~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy