SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्" - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१३], नियुक्ति: [१५७] प्रत सूत्रांक [१३] भूत्रकृताङ्गे र यिनो विदितवेद्या भवन्तीति ॥ साम्प्रतमन्येन प्रकारेण वैराग्योत्पत्तिकारणमाह-स 'मेधावी' सश्रुतिक 'एतद् वक्ष्यमाणं जा- पुण्डरी२ श्रुतस्क- नीयात् , तद्यथा-- बाह्यतरमेतत् यज्ञातिसंबन्धनम् , इदमेवान्पदुपनीततरम्-आसन्नतरं, शरीरावयवानां भिन्नज्ञातिभ्य आसन्नत- काध्य न्धे शीला- रखात्, तद्यथा-हस्तौ ममाशोकपल्लवसदृशौ तथा भुजौ करिकराकारी परपुरंजयो प्रणयिजनमनोरथपूरको शत्रुशतजीवितान्तकरौ भिक्षुःपञ्चकीयावृत्तिः यथा मम न तथाऽन्यस्य कस्यापीत्येवं पादावपि पचगर्भसुकुमारावित्यादि सुगम, यावत्स्पर्शाः स्पर्शनेन्द्रियं 'ममाति' ममीकरो- मा राम्य॥२९॥ ति, यारको न तारगम्यस्येति भावः, एतच्च हस्तपादादिकं स्पर्शनेन्द्रियपर्यवसानं शरीरावयवसंवन्धिखेन विवक्षितं यक्किमपि स्वरूप | वयसः परिणामात् कालकृतावस्थाविशेषात् 'परिजूरह'त्ति परिजीयेते जीणेतां याति प्रतिक्षणं विशरारुतां याति, तसिंध प्रतिस-| मयं विशीर्यति शरीरे प्रतिसमयमसौ प्राणी एतसाश्यति, तद्यथा-आयुषः पूर्वनिबद्धात्समयादिहान्याऽपचीयते, आवीचीमर-18 णेन प्रतिसमयं मरणाभ्युपगमात् , तथा बलादपचीयते, तथाहि यौवनावस्थायाश्यवमाने शरीरके प्रतिक्षणं शिथिलीभवत्म संधि-1101 | बन्धनेषु वलादवयं अश्यते, तथा वर्णाचचश्छायातोऽपचीयते, अत्र च सनत्कुमारदृष्टान्तो वाच्यः, तथा जीयेति शरीरे श्रोत्रा- 181 दीनीन्द्रियाणि न सम्यक् खविषयं परिच्छेनुमलं, तथा चोक्तम्-"वाल्य वृद्धियो मेधा सकचक्षुःशुक्रविक्रमाः । दशकेषु निवर्तन्ते, लमनः सर्वेन्द्रियाणि च ॥१॥" तथा च विशिष्टवयोहान्या 'सुसंधित:' मुबद्धः संधिः-जानुकर्परादिको 'विसंधिर्भवति' विग लितबन्धनो भवतीत्यर्थः, तथा चलितरङ्गाकुलं सर्वतः शिराजालवेष्टितमात्मनोऽपि शरीरमिदमुद्वेगवद्भवति किंपुनरन्येषां , तथा ॥२९४।। चोक्तम्-'बलिसंततमस्थिशेपित, शिथिलस्नायुवृतं कडेवरम् । खयमेव पुमान् जुगुप्सते, किमु कान्ताः कमनीय विग्रहाः ॥१॥" तथा कृष्णाः केशा वयापरिणामजलप्रक्षालिता धबलतां प्रतिपद्यन्ते, सदेवं वयःपरिणामापादिवसम्मतिरेतद्भावयेत्, तद्यथा दीप अनुक्रम [६४५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~119
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy