SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [११], नियुक्ति: [१५७] प्रत सूत्रांक [११] सूत्रकृताङ्गे 18 चैव, दृश्यते जलचन्द्रवद् ॥१॥" इत्यादि, तदेवमीश्वरकारणिक आत्माद्वैतवादी वा तृतीयः पुरुषजात आख्यायते । 'इह खलु ११ पुण्डरी२श्रुतस्क-18 | इत्यादि, इहैव-पुरुषजातप्रस्तावे, खलुशब्दो वाक्यालकारे, प्राच्यादिषु दिक्ष्वन्यतमस्यां दिशि व्यवस्थितः कश्चिदेवं ब्रूयात , तद्यथा-18 काध्य. न्धे शीला- राजानमुद्दिश्य तावद्यावत्वाख्यातः सुप्रज्ञप्तो धर्मो भवति ।। स चायम्-इह खलु धर्माः स्वभावाश्चेतनाचेतनरूपाः पुरुष-ईश्वर आ-|| इश्वरकारयात्तिात्मा वा कारणमादिर्येषां ते पुरुषादिका ईश्वरकारणिका आत्मकारणिका वा, तथा पुरुष एवोत्तर कार्य येषां ते पुरुषोत्तराः, तथा ! णिका ॥२८॥ पुरुषेण प्रणीताः सर्वस्य तदधिष्ठितखात् तदात्मकखाद्वा, तथा पुरुषेण द्योतिताः-प्रकाशीकृताः प्रदीपमणिसूर्यादिनेव घटपटादय 9 | इति । ते च धर्मा जीवानां जन्मजरामरणच्याधिरोगशोकसुखदुःखजीवनादिकाः, अजीवधर्मास्तु मूर्तिमतां द्रव्याणां वर्णगन्धरस-11 स्पर्शा अमूर्तिमतां च धर्माधर्माकाशानां गत्यादिका धर्माः, सर्वेऽपीश्वरकृता आत्माद्वैतवादे वाऽऽत्मविवाः, सर्वेऽप्येते पुरुषमेवाभिभूय-अभिव्याप्य तिष्ठन्ति । अस्मिन्नर्थे दृष्टान्तानाविर्भावयन्नाह-'से जहाणामए' इत्यादि, सेशब्दस्तच्छब्दाथें, नामशब्दः संभावनायां, तद्यथा नाम गण्डं 'स्याद' भवेत् , संभाव्यते च शरीरिणां संसारान्तर्गतानां कर्मवशगानां गण्डादिसमुद्भवः, तच्च शरीरे जात-शरीरजातं शरीरावयवभूतं, तथा शरीरे प्रद्धिमुपगत-शरीराभिवृद्धौ च तस्याभिवृद्धि तथा शरीरेऽभिसमन्वागत-शरीरमा| भिमुख्येन व्याप्य व्यवस्थित, न तदवयवोऽपि शरीरात्पृथग्भूत इति भावः, तथा शरीरमेवाभिभूय-आभिमुख्येन पीडयित्वा ||२८५।। तिष्ठति, यदिवा तदुपशमे शरीरमेवाश्रित्य तद्गण्डं तिष्ठति न शरीराबहिर्भवति, एतदुक्तं भवति-यथा तत्पिटकं शरीरैकदेशभूतं न M युक्तिशतेनापि शरीरात्पृथग्दर्शयितुं शक्यते, एवमेवामी धर्माश्चेतनाचेतनरूपास्ते सर्वेऽपीश्वरकर्तृका न ते ईश्वरात्पृथकर्तुं पार्यन्ते, दीप अनुक्रम [६४३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~101~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy