________________
आगम (०२)
[भाग-4] “सूत्रकृत्” – अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [११], नियुक्ति: [१५७]
प्रत सूत्रांक
ति, एवमेव धम्मावि पुरिसादिया जाय पुरिसमेव अभिभूय चिट्ठति । से जहाणामए उदगपुक्खले सिया उदगजाए जाच उदगमेव अभिभूय चिट्ठति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति । से जहाणामए उदगबुखुए सिया उदगजाए जाव उदगमेव अभिभूय चिट्ठति, एवमेव धम्मावि पुरिसादिया जाव पुरिसमेव अभिभूय चिट्ठति ॥ जंपिय इमं समणाणं णिग्गंथाणं उदिह पणीयं वियंजियं दुवालसंगं गणिपिडयं, जहा-आयारोसूयगडोजाव दिडिवातो, सबमेवं मिच्छा, ण एयं तहियं, ण एवं आहातहियं, हम सचं इमं तहियं हम आहातहियं, ते एवं सन्नं कुषंति, ते एवं सन्नं संठवेंति, ते एवं सन्न सोवढवयंति, तमेवं ते तज्जाइयं दुक्खं णातिउति सउणी पंजरं जहा ॥ ते णो एवं विपडिवेदेति, तंजहा-किरिया इ वा जाव अणिरए इवा, एबामेव ते विरूवरूवेहिं कम्मसमारंभेहिं विरूवरूवाई कामभोगाई समारंभंति भोयणाए, एवामेव ते अणारिया विप्पडिवन्ना एवं सद्दहमाणा जाव इति ते णो हवाएणो पाराए, अंतरा कामभोगेसु विसण्णेत्ति, तचे पुरिसजाए ईसरकारणिएत्ति आहिए (सूत्रं ११)॥
अथ द्वितीयपुरुपादनन्तरं तृतीय ईश्वरकारणिक आख्यायते, समस्तस्वापि चेतनाचेतनरूपस्य जगत ईश्वरः कारणं, प्रमाणं चात्र| तनुभुवनकरणादिक धर्मिलेनोपादीयते, ईश्वरककमिति साध्यो धर्मः, संस्थानविशेषखात् कूपदेवकुलादिवत् तथा स्थिखा २ प्रवृत्चे-18| वास्यादिवत्, उक्तं च-"अज्ञो जन्तुरनीशः स्वादात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा ॥१॥" इत्यादि। तथा 'पुरुष एवेदं सर्वे यद्भूतं यच्च भाव्य' मित्यादि, तथा चोक्तम्-"एक एव हि भूतात्मा, भूते भूते प्रतिष्ठितः । एकथा बहुधा
दीप अनुक्रम [६४३]
Reeeeee
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~100~