________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [गाथा-८], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
||८||
Rमारेण 'संस्तुता कृता प्रसाधिता माया, तया च मायया लोका नियन्ते, न च परमार्थतो जीवस्योपयोगलक्षणस्य व्यापत्ति| रस्ति, अतो मायैषा यथाऽयं मृतः, तथा चार्य लोकः 'अशाश्वतः' अनित्यो विनाशीति गम्यते ॥ ७॥ अपि च
माहणा समणा एगे, आह अंडकडे जगे । असो तत्तमकासी य, अयाणंता मुसं वदे ॥८॥ 'ब्राह्मणा' धिगजातयः 'श्रमणा' त्रिदण्डिप्रभृतयः 'एके' केचन पौराणिका न सर्वे, एवम् 'आहुः उक्तवन्तो, बदन्ति च यथा—जगदेतच्चराचरमण्डेन कृतमण्डकृतं अण्डाजातमित्यर्थः, तथाहि ते बदन्ति-यदा न किश्चिदपि वस्वासीत्-पदार्थ-18| शून्योऽयं संसार: तदा ब्रह्माऽपवण्डमसजत् , तसाच क्रमेण वृद्धात्पश्चाविधाभावमुपगतााधोविभागोऽभूत् , तन्मध्ये च सर्वाः | प्रकृतयोऽभूवन् , एवं पृथिव्यप्तेजोवाय्वाकाशसमुद्रसरित्पर्वतमकराकरनिवेशादिसंस्थितिरभूदिति, तथा चोक्तम्- "आसीदिदं ।। तमोभूतमप्रज्ञातमलक्षणम् । अप्रतक्यमविज्ञेयं, प्रसुप्तमिव सर्वतः ॥१॥" एवंभूते चासिन् जगति 'असी' ब्रह्मा, तस्य भाव-18 |स्तत्वं--पदार्थजातं तदण्डादिप्रक्रमेण 'अकार्षीत् कृतवानिति । ते च ब्रामणादयः परमार्थमजानानाः सन्तो मृषा वदन्त एवं वदन्ति-अन्यथा च स्थितं तत्वमन्यथा प्रतिपादयन्तीत्यर्थः ॥८॥ अधुनतेषां देवोप्तादिजगद्वादिनामुत्तरदानायाह---
सएहिं परियापहि, लोयं ब्रूया कडेति यातत्तं ते ण विजाणंति, ण विणासी कयाइवि ॥९॥ 'स्वकै खकीयैः 'पर्यायैः' अभिप्रायैयुक्तिविशेषैः अयं लोकः कृत इत्येवम् 'भब्रुवन्' अभिहितवन्तः, तयथा-देवोतो
अनुक्रम
Raesesesed
[EL]
N
ainauranorm
~96~