________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [गाथा-७], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रकृताङ्गं शीलाङ्काचा-यवत्तियुतं ।
॥४२॥
॥५॥ तथेश्वरेण कृतोऽयं लोकः, एवमेके ईश्वरकारणिका अभिदधति, प्रमाणयन्ति च ते-सर्वमिदं विमत्यधिकरणभावापन समया. उनुभुवनकरणादिकं धर्मिलेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति साध्यो धर्मः, संस्थानविशेषवत्त्वादिति हेतुः, यथा घटादिरिति शउद्देशः३ दृष्टान्तोऽयं, यद्यत्संस्थानविशेषवत्तत्तदुद्धिमत्कारणपूर्वक दृष्टं, यथा देवकुलकपादीनि, संस्थानविशेषबच्च मकराकरनदीधराधरधरा- लाकूक| शरीरकरणादिकं विवादगोचरापन्न मिति, तसादुद्धिमत्कारणपूर्वकं, यश्च समस्तखास जगतः कर्ता स सामान्यपुरुषो न भवती-IRI
तानिरासः त्यसावीश्वर इति, तथा सर्वमिदं तनुभुवनकरणादिकं धर्मिलेनोपादीयते, बुद्धिमत्कारणपूर्वकमिति साध्यो धर्मः, कार्यत्वाद् घटादिवत् , तथा खिसा प्रवृत्तेर्वा, वास्यादिवदिति । तथापरे प्रतिपन्ना यथा-प्रधानादिकृतो लोका, सत्त्वरजस्तमसा साम्या|वस्था प्रकृतिः, सा च पुरुषार्थ प्रति प्रवर्तते, आदिग्रहणाच 'प्रकृतेर्महान् ततोऽहङ्कारः तसाच गणः पोडशका तसादपि || षोडशकात्पश्चभ्यः पञ्च भूतानी'त्यादिकया प्रक्रियया सृष्टिर्भवतीति, यदिवा-आदिग्रहणात्स्वभावादिकं गृह्यते, ततश्चायमर्थ:-181
खभावेन कृतो लोकः, कण्टकादिक्ष्ण्यवत् , तथाऽग्ये नियतिकतो लोको मयूराङ्गाहवदित्यादिभिः कारणैः कृतोऽयं लोको॥४॥ | 'जीवाजीवसमायुक्तो' जीवैः-उपयोगलक्षण तथा अजीवैः-धर्माधर्माकाशपुद्गलादिकैः समन्वितः समुद्रधराधरादिक इति,
पुनरपि लोकं विशेषयितुमाह-'सुखम् ' आनन्दरूपं 'दुःखम्' असातोदवरूपमिति, ताभ्यां समन्वितो-युक्त इति ॥ ६ ॥४२॥ | किंच-'सयंभुणा इत्यादि, स्वयं भवतीति खयम्भूः-विष्णुरन्यो वा, स चैक एवादावभूत, तत्रैकाकी रमते, द्वितीयमिष्टवान् , तचिन्तानन्तरमेव द्वितीया शक्तिः समुत्पन्ना, तदनन्तरमेव जगत्सृष्टिरभूद 'इति' एवं महर्षिणा 'उक्तम्' अमिहितम् , एवंचादि-15 नो लोकस्य कतारमभ्युपगतवन्तः । अपि च 'तेन' स्वयंभुवा लोक निष्पाचातिमारभयाधमाख्यो मारयतीति मारो पधायि, तेन ।
[६६]
~95