SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [३], मूलं [गाथा-९], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रकृताङ्गब्रह्मोप्त ईश्वरकृतः प्रधानादिनिष्पादितः खयम्भुवा व्यधायि तनिष्पादितमायया म्रियते तथाउण्डजवायं लोक इत्यादि, खकीयाभि- समया. शीलाक्षा- रुपपत्तिभिः प्रतिपादयन्ति-यथाऽस्मदुक्तमेव सत्यं नान्यदिति, ते चैवंचादिनो वादिनः सर्वेऽपि 'तत्त्वं' परमार्थ यथावस्थितलोक- | उद्देशः३ चायीय- खभावं 'नाभि (न वि)जानन्ति' न सम्यक विवेचयन्ति, यथाऽयं लोको द्रव्यार्थतया न विनाशीति-निर्मूलतः कदाचन, न || जगत्कने त्तियुतं चायमादित आरभ्य केनचित् क्रियते, अपि खयं लोकोऽभूद्भवति भविष्यति च, तथाहि-यत्ताबदुक्तं यथा 'देवोप्तोऽयं लोक' खबाद: ॥४३॥ इति, तदसंगतम् , यतो देवोप्तले लोकस्य न किञ्चित्तथाविधं प्रमाणमस्ति, न चाप्रमाणकमुच्यमानं विद्वजनमनांसि प्रीणयति, अपि च--किमसी देव उत्पनोज्नुत्पन्नो वा लोकं मजेत्, न तावदनुत्पन्नस्तस्य खरविषाणस्वासत्त्वात्करणाभावः, अथोत्पत्रः सजे-15 |त्तरिक खतोऽम्पती या', यदि खत एवोत्पन्नस्तथा सति तल्लोकस्यापि खत एवोत्पत्तिः किं नेष्यते', अथान्यत उत्पन्नः सन् | लोककरणाय, सोऽप्यन्योभ्यतः सोऽप्यन्योऽन्यत इत्येवमनवस्थालता नभोमण्डलव्यापिन्यनिवारितप्रसरा प्रसर्पतीति, अथासौ || | देवोऽनादिवानोत्पन्न इत्युच्यते, इत्येवं सति लोकोऽप्यनादिरेवास्तु, कोदोषः, किंच-असावनादिः सनित्योऽनित्यो वा स्यात् ।। | यदि नित्यस्तदा तस्स क्रमयोगपद्याभ्यामर्थक्रियाविरोधान कर्तृतम्, अथानित्यस्तथा सति स्वत एवोत्पच्यनन्तरं विनाशिखादा-|| त्मनोऽपि न प्राणाय, कुतोऽन्यत्करणं प्रति तस्य व्यापारचिन्तेति, तथा किममूर्तो मूर्तिमान् वा?, यद्यमूर्तस्तदाऽऽकाशवदकर्तेब, I... अथ मूर्तिमान् तथा सति प्राकृतपुरुषस्येवोपकरणसव्यपेक्षस्य स्पष्टमेव सर्वजगदकईखमिति । देवगुप्तदेवपुत्रपक्षौ खतिफल्गुखादप-18 ॥४३॥ कणेवितव्याविति, एतदेव दूषणं ब्रह्मोतपक्षेऽपि द्रष्टव्यं, तुल्ययोगक्षेमतादिति । तथा यदुक्तम्-'तनुभुवनकरणादिकं विमत्यधि-| करणभावापन्नं विशिष्टबुद्धिमत्कारणपूर्वक, कार्यखाद्, घटादिवदिति तदयुक्त, तथाविधविशिष्टकारणपूर्वकत्वेन व्यायसिद्धेः, अनुक्रम paecseeseeeeesea [६८ For P OW ~97
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy