SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-२७], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र-[२], अंग सूत्र-[२२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२८|| ॥ सर्वद्वन्द्वोपरतिखभावम् 'अभिगच्छति' आभिमुख्येन प्राप्नोतीति ॥२७॥ भावशुद्धचा प्रवर्तमानस्य कर्मवन्धो न भवतीत्यत्रार्थे । MEष्ट्रान्तमाह पुत्तं पिया समारब्भ, आहारेज असंजए । भुंजमाणो य मेहावी, कम्मणा नोवलिप्पइ ॥२८॥ | 'पुत्रम्' अपत्यं 'पिता' जनकः 'समारभ्य' च्यापाय आहारार्थ कस्याश्चित्तथाविधायामापदि तदुद्धरणार्थमरक्तद्विष्टः 'असं-1 यतो गृहस्थस्तत्पिशितं भुञ्जानोऽपि चशब्दस्थापिशब्दार्थलादिति, तथा 'मेधाव्यपि संयतोऽपीत्यर्थर, तदेवं गृहस्थो भिक्षुर्वा | शुद्धाशयः पिशिताश्यपि 'कर्मणा' पापेन 'नोपलिप्यते' नाश्लिष्यत इति यथा चात्र पितुः पुत्र व्यापादयतस्तत्रारक्तद्विष्टम-11 | नसः कर्मवन्धो न भवति तथाऽन्यस्याप्यरक्तद्विष्टान्तःकरणस्य प्राणिवधे सत्यपि न कर्मबन्धो भवतीति ॥२८॥ साम्प्र-18 मेतदूपणायाह मणसा जे पउस्संति, चित्तं तेसिं ण विजइ । अणवजमतहं तेसिं, ण ते संवुडचारिणो ॥ २९॥ इच्चेयाहि य दिहीहिं, सातागारवणिस्सिया । सरणंति मन्नमाणा, सेवंती पावर्ग जणा ॥३०॥ जहा अस्साविणिं णावं, जाइअंधो दुरूहिया । इच्छई पारमागंतुं, अंतरा य विसीयई ॥३१॥ 5000000000000000000000000 Searceaeeeeeeesesese दीप अनुक्रम [१५] REaratana marary.org ~88~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy