________________
आगम
(०२)
प्रत
सूत्रांक
||३२||
दीप
अनुक्रम
[ ५९ ]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-३२], निर्युक्तिः [३५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२] अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
सूत्रकृताङ्गं शीलाडा
चार्वीय
चियुतं
॥ ३९ ॥
एवं तु समणा एगे, मिच्छदिट्ठी अणारिया । संसारपारकंखी ते, संसारं अणुपरियहंति ॥ ३२ ॥ ( गाथा ॥ ५९ ॥ ) तिमि । इति प्रथमाध्ययने द्वितीयोदेशकः ॥
ये हि कुतश्चिन्निमित्तात् 'मनसा' अन्तःकरणेन 'प्रादुष्यन्ति' प्रद्वेषमुपयान्ति 'तेषां' बघपरिणतानां शुद्धं चित्तं न विद्यते, | तदेवं यत्तैरभिहितं यथा केवलमनः प्रद्वेषेऽपि 'अनवद्यं कर्मोपचयाभाव इति, तत् तेषाम् 'अतथ्यम्' असदर्थाभिधायितं, | यतो न ते संप्रतचारिणो, मनसोऽशुद्धखात्, तथाहि-- कर्मोपचये कर्तव्ये मन एव प्रधानं कारणं, यतस्तैरपि मनोरहित केवलकायव्यापारे कर्मोपचयाभावोऽभिहितः, ततश्च यत् यस्मिन् सति भवत्यसति तु न भवति तत्तस्य प्रधानं कारणमिति, ननु तवापि कायचेष्टारहितस्याकारणत्रमुक्तं, सत्यमुक्तम्, अयुक्तं तूक्तं, यतो भवतैव एवं भावशुद्धया निर्वाणमभिगच्छती ति भणता मनस एवैकस्य प्राधान्यमभ्यधायि, तथाऽन्यदप्यभिहितं — “चितमेव हि संसारो, रागादिक्लेशवासितम्। तदेव तैर्विनिर्मुक्तं भवान्त इति कथ्यते || १||” तथाऽन्यैरप्यभिहितं "मतिविभव ! नमस्ते यत्समखेऽपि पुंसां, परिणमसि शुभांशैः कल्मषांशैस्त्वमेव । नरकनगवर्त्म प्रस्थिताः कष्टमेके, उपचित शुभशक्त्या सूर्यसंभेदिनोऽन्ये ॥ १॥ तदेवं भवदभ्युपगमेनैव क्लिष्टमनोव्यापारः कर्मबन्धायेत्युक्तं भवति, तथेर्यापथेऽपि यद्यनुपयुक्तो याति ततोऽनुपयुक्ततैव क्लिष्टचित्ततेति कर्मबन्धो भवत्येव, अथोपयुक्तो याति ततोऽप्रमत्तखा| दबन्धक एव, तथा चोक्तम् - "उच्चालियंमि पाए इरियासमिवस्स संकमट्टाए । बावज्जेज कुलिंगी मरेज वं जोगमासज ||१||
१ उचालिते पादे यासमितेन संक्रमार्थाय व्यापयेत कुलिङ्गी श्रियेत तं योगमा साथ ॥ १ ॥
For Park Use Only
~89~
१ समया
उद्देशः २ कर्मचयाभाववादिफलं
॥ ३९ ॥