________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-२६], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सूत्रकृताङ्गं शीलाङ्काचायिय
प्रत सूत्रांक ||२६||
कर्मचया
त्तियुतं
॥३८॥
दीप अनुक्रम [५३]
982820
खुरवधारणे, अन्यक्तमेव, स्पष्टविपाकानुभवाभावात् , तदेवमव्यक्तं सहावयेन-गर्येण वर्तते तत्परिझोपचितादिकर्मेति ॥ २५॥ समया० ननु च यद्यनन्तरोक्तं चतुर्विध कर्म नोपचयं याति कथं तर्हि कर्मोपचयो भवतीत्येतदाशकचाह--
Sil उद्देशः २ ___ संतिमे तउ आयाणा, जेहिं कीरइ पावगं । अभिकम्मा य पेसा य, मणसा अणुजाणिया ॥२६॥
चतुर्विध'सन्ति' विद्यन्ते अमूनि त्रीणि आदीयते-खीक्रियते अमीभिः कर्मेन्यादानानि, एतदेव दर्शयति-यैरादानः क्रियते' विधी- भाव: यते निष्पाद्यते 'पापकं' कल्मषं, तानि चामूनि, तद्यथा-'अभिक्रम्येति आभिमुख्येन वध्यं प्राणिनं कान्ला-तदाताभिमुख चित्तं विधाय यत्र खत एव प्राणिनं व्यापादयति तदेकं कर्मादान, तथापरं च प्राणिघाताय प्रेष्यं समादिश्य यत्प्राणिच्यापादन तद्वितीयं कर्मादानमिति, तथाऽपरं व्यापादयन्तं मनसाऽनुजानीत इत्येतत्तृतीयं कर्मादान, परिझोपचितादसायं भेदः-तत्र | केवलं मनसा चिन्तनमिह खपरेण व्यापाद्यमाने प्राणिन्यनुमोदनमिति ॥ २६ ॥ तदेवं यत्र स्वयं कृतकारितानुमतयः प्राणिधाते | क्रियमाणे विद्यन्ते क्लिष्टाध्यवसायस्व प्राणातिपातश्च तत्रैव कर्मोपचयो नान्यत्रेति दर्शयितुमाह
एते उ तउ आयाणा, जेहिं कीरइ पावगं । एवं भावविसोहीए, निवाणमभिगच्छद ॥ २७॥
तुरवधारणे, 'एतान्येव' पूर्वोक्तानि त्रीणि व्यस्तानि समस्तानि वा आदानानि यैर्दुष्टाध्यवसायसव्यपेक्षैः पापकं कर्मोपचीयत ॥ ॥३८॥ | इति, एवं च स्थिते यत्र कृतकारितानुमतयः प्राणियपरोपणं प्रति न विद्यन्ते तथा 'भावविशुद्ध्या' अरक्तद्विष्टबुध्ध्या प्रवतेमानस्य सत्यपि प्राणातिपाते केवलेन मनसा कायेन चा मनोऽभिसंधिरहितेनोमयेन वा विशुद्धबुद्धेर्न कर्मोपचयः, तदभावाच 'निर्वाणं'
900000000000000000000000
|
~87~