SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-१७], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत शीलाता सूत्रांक ||१७|| दीप अनुक्रम सूत्रकृताङ्ग स्तेषां न बुध्यते, एवंभूतस्य पर्यालोचनस्य ज्ञानरूपलादिति । अपिच तेऽज्ञानवादिन आत्मनोऽपि 'परं' प्रधानमज्ञानवादमिति समया. 'शासितुम' उपदेष्टुं 'नालं' न समर्थाः, तेपामज्ञानपक्षसमाश्रयणेनाज्ञत्वादिति, कुतः पुनस्ते स्वयमज्ञाः सन्तोऽन्येषां शिष्यलेनो- उद्देशः२ चायीय-18 II पगतानामज्ञानवादमुपदेष्टुमलं समर्था भवेयुरिति । यदप्युक्तं-'छिन्त्रमूलसात् म्लेच्छानुभाषणवत्सर्वमुपदेशादिक, तदप्ययुक्तं, ॥8॥ नियतिवातियुतं | यतोऽनुभाषणमपि न ज्ञानमृते कर्तुं शक्यते, तथा यदप्युक्तं 'परचेतोवृत्तीनां दुरन्वयवादज्ञानमेव श्रेय इति, तदप्यसत, यतो दिमत ॥३५॥ भवतैवाज्ञानमेव श्रेय इत्येवं परोपदेशदानाभ्युद्यतेन परचेतोवृत्तिज्ञानस्याभ्युपगमः कृत इति, तथाऽन्पैरप्यभ्यधायि-"आकारैरि जितर्गत्या. चेष्टया भापितेन च । नेत्रयविकारच, गृह्यतेऽन्तर्गतं मनः॥१॥॥ १७ ॥ तदेवं ते तपखिनोज्ञानिन आत्मनः ॥ परेषां च शासने कर्तव्ये यथा न समर्थास्तथा दृष्टान्तद्वारेण दर्शयितुमाह वणे मूढे जहा जंतू, मूढे णेयाणुगामिए । दोवि एए अकोविया, तिवं सोयं नियच्छइ ॥ १८॥ 'वने' अटव्यां यथा कश्चिन्मूढो 'जन्तुः प्राणी दिक्परिच्छेदं कर्तुमसमर्थः स एवंभूतो यदा परं मूढमेव नेतारमनुगच्छति तदा [ द्वावपि 'अकोविदौ सम्पग्रज्ञानानिपुणौ सन्तौ 'तीवम्' असचं 'स्रोतों गहनं शोकं वा 'नियच्छतो' निधयेन गच्छतः-प्रामुतः, | अज्ञानावृतखात् । एवं तेऽप्यज्ञानवादिन आत्मीयं मार्ग शोभनखेन निर्धारयन्तः परकीयं चाशोभनखेन जानानाः वयं मूढाः | | सन्तः परानपि मोहयन्तीति ॥ १८ ॥ असिनेवार्थे रष्टान्तान्तरमाह तेषां मते सम्यकया न ज्ञायते न युज्यते इति भावः । [४४] SAREauratonintentiational ~81~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy