SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-१८], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१९|| अंधो अंधं पहं णितो, दूरमद्धाणु गच्छइ । आवजे उप्पहं जंतू, अदुवा पंथाणुगामिए ॥ १९ ॥ यथा अन्धः स्वयमपरमन्धं पन्धानं नयन् 'दूरमध्वानं' विवक्षितादध्वनः परतरं गच्छति, तथोत्पथमापद्यते जन्तुरन्धा, अथवा |परं पन्थानमनुगच्छेत् , न विवक्षितमेवाधानमनुयायादिति ॥ १९ ॥ एवं दृष्टान्तं प्रसाध्य दाष्टोन्तिकमर्थ दर्शपितुमाह--- एवमेगे णियायट्री, धम्ममाराहगा वयं । अदुवा अहम्ममावजे, ण ते सवजुयं वए ॥ २०॥ 'एवमिति पूर्वोक्तार्थोपप्रदर्शने, एवं भावमूढा भावान्धाश्चैके आजीविकादयः 'नियायहीति नियागो-मोक्षः सद्धर्मो वा तद-1 र्थिनः, ते किल वयं सद्धर्माराधका इत्येवं संधाय प्रव्रज्यायामुद्यताः सन्तः पृथिव्यम्बुवनस्पत्यादिकायोपमर्दैन पचनपाचनादि8| क्रियासु प्रवृत्ताः सन्तस्तत्खयमनुतिष्ठन्ति अन्येषां चोपदिशन्ति येनाभिप्रेताया मोक्षावाप्तेभ्रंश्यन्ति, अथवाऽऽस्ता तावन्मोक्षाभा- 18| वः, त एवं प्रवर्तमाना 'अधर्म' पापमापोरन , संभावनायामुत्पनेन लिङ्प्रत्ययेनेतदर्शयति एतदपरं तेषामनर्थान्तरं संभाव्यते । | यदुत विवक्षितार्थाभावतया विपरीतार्थावाप्तेः पापोपादानमिति । अपिच-त एवमसदनुष्ठायिन आजीविकादयो गोशालकमतानु-181 सारिणोऽज्ञानवादप्रवृत्ताः सः प्रकारजुः---प्रगुणो विवक्षितमोक्षगमनं प्रत्यकुटिलः सर्वर्जु:-संयमः सद्धर्मो वा तं सर्वकं ते । 'न ब्रजेयुःन प्राप्नुयुरित्युक्तं भवति, यदिवा-सर्वर्जुकं-सत्यं तत्तेऽज्ञानान्धा ज्ञानापलापिनो न वदेयुरिति । एते चाज्ञानिकाः IS सप्तपष्टिभेदा भवन्ति, ते च भेदा अमुनोपायेन प्रदर्शनीयाः, तद्यथा-जीवादयो नव पदार्थाः, सत् असत् सदसत् अवक्तव्यः सदवक्तव्यः असदवक्तव्यः सदसवक्तव्य इत्येतैः सप्तभिः प्रकारैर्विज्ञातुं न शक्यन्ते, न च विज्ञातैः प्रयोजनमस्ति, भावना दीप eceseroeseroece6eceaesesekese eaceaereachestoreeseace अनुक्रम [४६] ~82~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy