________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-१६], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
||१६||
IN यथा म्लेच्छः अम्लेच्छस्थ परमार्थमजानानः केवलं तद्भाषितमनुभाषते, तथा 'अज्ञानिका' सम्यग्ज्ञानरहिताः श्रमणा | SI
बामणा वदन्तोऽपि खीयं स्वीयं ज्ञानं प्रमाणत्वेन परस्परविरुद्धार्थभाषणात निश्वयार्थ न जानन्ति, तथाहि ते स्वकीयं तीर्थकर ॥8॥ सर्वज्ञत्वेन निर्यि तदुपदेशेन क्रियासु प्रवर्तेरन्, न च सर्वज्ञविवक्षा अर्वाग्रदर्शिना ग्रहीतुं शक्यते, 'नासर्वज्ञः सर्वे जानातीति ||
न्यायात् , तथा चोक्तम्-"सर्वज्ञोऽसाविति ह्येतत्तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानक्षेयविज्ञानरहितैर्गम्यते कथम् ॥१॥" | एवं परचेतोवृत्तीना दुरन्वयत्वादुपदेष्टुरपि यथावस्थितविवक्षया ग्रहणासंभवानिश्चयार्थमजानाना म्लेच्छवदपरोक्तमनुभाषन्त एव, ॥४॥ I'अयोधिका' बोधरहिताः केवलमिति, अतोऽज्ञानमेव श्रेय इति । एवं यावद्यावज्ज्ञानाभ्युपगमस्तावत्ताबद्गुरुतरदोषसंभवः, 18 तथाहियोऽवगच्छन् पादेन कस्यचित् शिरः स्पृशति तस्य महानपराधो भवति, यस्त्वनाभोगेन स्पृशति तसे न कविदपराध्यतीति, एवं चाज्ञानमेव प्रधानभावमनुभवति, न तु ज्ञानमिति ॥ १६ ॥ एवमज्ञानवादिमतमन्चेदानीं तदूषणायाहअन्नाणियाणं वीमंसा, अण्णाणे ण विनियच्छइ । अप्पणो य परं नालं, कुतो अन्नाणुसासि ? ॥१७॥
न ज्ञानमज्ञानं तद्विद्यते येषां तेऽज्ञानिनः, अज्ञानशब्दस्य संज्ञाशन्दवादा मत्वर्थीयः,गौरखरवदरण्यमिति यथा, तेषामज्ञानिनाम् । -अज्ञानमेव श्रेय इत्येवंवादिना, योऽयं 'विमर्शः पर्यालोचनात्मको मीमांसा वा-मातुं परिच्छेत्तुमिच्छा सा 'अज्ञाने' अज्ञान| विषये 'न णियच्छति' न निश्चयेन यच्छति-नावतरति, न युज्यत इतियावत् , तथाहि-यैर्वभूता मीमांसा विमर्शो चा किमेतज्ज्ञानं सत्यमुतासत्यमिति', यथा अज्ञानमेव श्रेयो यथा यथा च ज्ञानातिशयस्तथा तथा च दोषातिरेक इति सोऽयमेवंभूतो विमर्श
दीप अनुक्रम [४३]
~80~