SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-१३], नियुक्ति: [३५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१३|| दीप सूत्रहत्ताबद्धा 'घातं विनाशम् 'एष्यन्ति' यास्वन्त्यन्वेषयन्ति वा, तद्योग्यक्रियानुष्ठानात् , 'अनंतश:' अविच्छेदेनेत्यज्ञानवादिनो गताः समया. ॥१३ ।। इदानीमज्ञानवादिना पणोद्विभावविषया स्ववाग्यरिता बादिनो न चलिष्यन्तीति तन्मताविष्करणायाहचायीयवृचियुतं ॥ माहणा समणा एगे, सवे नाणं सयं वए । सबलोगेऽवि जे पाणा, न ते जाणंति किंचण ॥१४॥नियतिवा एके केचन ब्राह्मणविशेषाः तथा 'श्रमणा' परिव्राजकविशेषाः सर्वेऽप्येते ज्ञायतेऽनेनेति ज्ञानं-हेयोपादेयार्थाऽविर्भावक । ॥३४॥ परस्परविरोधेन व्यवस्थितं 'स्वकम् ' आत्मीयं बदन्ति, न च तानि बानानि परस्परविरोधेन प्रवृत्तखात्सत्यानि, तस्मादज्ञानमेव |श्रेयः, किं ज्ञानपरिकल्पनयति, एतदेव दर्शयति सर्वमिन्नपि लोके ये 'प्राणा: प्राणिनो न ते किश्चनापि सम्यगपेतवाचे(च)|| 'जानन्तीति विदन्तीति ।। १४ ।। यदपि तेषां गुरुपारम्पर्येण ज्ञानभायातं तदपि छिनमूलत्वादवितथं न भवतीति दृष्टान्त-18 द्वारेण दर्शयितुमाह-- मिलक्खू अमिलक्खुस्स, जहा वुत्ताणुभासए । ण हेउं से विजाणाइ, भासिअंतऽणुभासए ॥१५॥ यथा 'म्लेच्छ' आर्यभाषानभिज्ञः 'अम्लेच्छस्य' आर्यस्य म्लेच्छभाषानभिज्ञस यद्भाषितं तद् 'अनुभाषते' अनुवदति केवलं, न सम्यक् तदभिप्रायं वेत्ति, यथाऽनया विवक्षयाऽनेन भाषितमिति, न च 'हेतु निमित्त निश्चयेनासौ म्लेच्छस्तद्भाषितस्य जाना-19 ॥३४॥ |ति, केवलं परमार्थशून्यं तद्भाषितमेवानुभाषत इति ॥ १५ ॥ एवं दृष्टान्तं प्रदर्य दार्शन्तिकं योजयितुमाह एवमन्नाणिया नाणं, वयंतावि सयं सयं । निच्छयत्थं न याणंति, मिलक्खुब अबोहिया ॥ १६ ॥ अनुक्रम [४०] SARERatininematuana ~79~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy